Sarga 1

॥  ॐ ॥ 

श्रीमध्वविजयः


अथ प्रथमः सर्गः


#1 

कान्ताय कल्याण-गुणैक-धाम्ने 

नव-घुनाथ- प्रतिमप्रभाय । 

नारायणायाखिल-कारणाय

श्री - प्राण नाथाय नमस्करोमि

 

#2 

अनाकुलं गोकुलमुल्ललास

यत्-पालितं नित्यमनाविलात्म | 

तस्मै नमो नीरद - नील - भासे

कृष्णाय कृष्णा-रमण- प्रियाय

 

#3 

अपि त्रिलोक्या बहिरुल्लसन्ती

तमो हरन्ती मुहुरान्तरं च ।

दिश्याद् दृशं नो विशदां जयन्ती

मध्वस्य कीर्त्तिर्द्दिन-नाथ- दीप्तिम्

 

#4 

तमो-नुदाऽऽनन्दमवाप लोक-

स्तत्व-प्रदीपाकृति-गो-गणेन । 

यदास्य- शीतांशु-भुवा गुरूंस्तान्

त्रिविक्रमार्य्यान् प्रणमामि वर्य्यान्

 

#5 

मुकुन्द--भक्त्यै गुरु-भक्ति-जायै

सतां प्रसत्त्यै च निरन्तरायै । 

गरीयसीं विश्व-गुरोर्विशुद्धां 

वक्ष्यामि वायोरवतार - लीलाम्

 

#6 

तां मन्त्र-वर्णैरनु-वर्णनीयां

शर्वेन्द्र - पूर्वैरपि वक्तु- कामे ।

स- वाक्ये मयि मन्द-बुद्धौ

सन्तो गुणाढ्याः करुणां क्रियासुः

 

#7 

उच्चावचा येन समस्त - चेष्टाः

किं तत्र चित्रं चरितं निवेद्यम् । 

किन्तूत्तम-श्लोक-शिखा मणीनां 

मनो-विशुद्ध्यै चरितानु-वादः

 

#8 

माला-कृतस्तच्चरिताख्य-रत्नै- 

रसूक्ष्म-दृष्टेः स-कुतूहलस्य । 

पूर्वापरीकारमथापरं वा

क्षाम्यन्तु मे हन्त मुहुर्म्महान्तः

 

#9 

श्री-वल्लभाज्ञां स-सुरेन्द्र-याच्यां

सम्भाव्य सम्भाव्य-तमां त्रिलोक्याम् ।

प्राणेश्वरः प्राणि-गण-प्रणेता

गुरुः सतां केसरिणो गृहेऽभूत्

 

#10 

ये- ये गुणा नाम जगत्-प्रसिद्धा 

यं तेषु तेषु स्म निदर्शयन्ति । 

साक्षान्महा-भागवत- प्रबर्हं

श्रीमन्तमेनं हनुमन्तमाहुः 

 

#11 

कर्माणि कुर्वन् परमाद्भुतानि 

सभासु दैवीषु सभाजितानि । 

सुग्रीव - मित्रं स जगत्- पवित्रं 

रमा-पतिं राम-तनुं ददर्श

 

#12 

पदारविन्द - प्रणतो हरीन्द्र- स्तदा 

महा-भक्ति-भराभिनुन्नः । 

अग्राहि पद्मोदर-सुन्दराभ्यां 

दोर्भ्यां पुराणेन स पूरुषेण

 

#13 

अदार्य्य-सालावलि-दारणेन 

व्यापादितेन्द्र - प्रभवेन तेन । 

प्राद्योतनि-प्रीति-कृता निकामं 

मधुद्विषा सन्दिदिशे स वीरः

 

#14 

कर्णान्तमानीय गुण - ग्रहीत्रा 

रामेण मुक्तो रण- कोविदेन । 

स्फुरन्नसौ वैरि-भयङ्करोऽभूत् 

सत्-पक्षपाती प्रदरो यथाऽग्रः

 

#15 

गोभिः समानन्दित-रूपसीतः 

स्व-वह्नि-निर्द्दग्ध-पलाशि - राशिः । 

अहो हनूमन्नव-वारिदोऽसौ 

तीर्णाम्बुधिर्विष्णु-पदे नाम

 

#16 

अपक्ष-पाती पुरुषस्त्रिलोक्याम् 

अभोग-भोक्ता पतगाधि-राजम् । 

विश्वम्भरं बिभ्रदसौ जिगाय 

त्वरा-पराक्रान्तिषु चित्रमेतत्

 

#17 

निबद्ध्य सेतुं रघुवंश-केतु- 

भ्रू-भङ्ग-सम्भ्रान्त-पयोधि-मद्ध्ये । 

मुष्टि-प्रहारं दशकाय सीता- 

सन्तर्ज्जनाग्र्ग्रोत्तरमेषकोऽदात्

 

#18 

जाज्वल्यमानोज्ज्वल-राघवाग्नौ 

चक्रे स सुग्रीव-सु-यायजूके । 

आध्वर्य्यवं युद्ध-मखे प्रतिप्र- 

स्थात्रा सुमित्रा - तनयेन साकम् 

 

#19 

रामार्चने यो नयतः प्रसूनं 

द्वाभ्यां कराभ्यामभवत् प्रयत्नः । 

एकेन दोष्णा नयतो गिरीन्द्रं

सञ्जीवनाद्याश्रयमस्य नाभूत्

 

#20 

स दारितारिं परमं पुमांसं 

समन्वयासीन्नर-देव-पुत्र्या । 

वह्नि-प्रवेशाधिगतात्म-शुद्ध्या 

विराजितं काञ्चन-मालयेव

 

#21 

श्यामं स्मितास्यं पृथु-दीर्घ-हस्तं 

सरोज-नेत्रं गज-राज-यात्रम् । 

वपुर्ज्जगन्मङ्गलमेष दृग्भ्यां 

चिरादयोद्ध्याधिपतेः सिषेवे

 

#22 

राज्याभिषेकेऽवसितेऽत्र सीता 

प्रेष्ठाय नस्तां भजतां दिशेति । 

रामस्य वाण्या मणि-मञ्जु-माला- 

व्याजेन दीर्घा करुणां बबन्ध

 

#23 

हृदोरु-सौहार्द्द-भृताऽधिमौलि 

न्यस्तेन हस्तेन दयाई - दृष्ट्या । 

सेवा-प्रसन्नोऽमृत-कल्प-वाचा 

दिदेश रामः सह-भोगमस्मै

 

#24 

प्रेष्ठो न रामस्य बभूव तस्मा- 

न राम-राज्येऽसुलभं च किञ्चित् । 

तत्-पाद-सेवा-रतिरेष नैच्छत् 

तथाऽपि भोगान् ननु सा विरक्तिः

 

#25 

नमो-नमो नाथ नमो-नमस्ते 

नमो-नमो राम नमो-नमस्ते । 

पुनः-पुनस्ते चरणार-विन्दं 

नमामि नाथेति नमन् स रेमे

 

#26 

किं वर्णयामः परमं प्रसादं 

सीता - पतेस्तत्र हरि प्रबर्हे । 

मुञ्चन् महीं नित्य-निषेवणार्थं 

स्वात्मानमेवैष ददौ यदस्मै 

 

#27 

स्वानन्द - हेतौ भजतां जनानां

मग्नः सदा राम-कथा-सुधायाम् । 

असाविदानीं च निषेवमाणो

रामं पतिं किम्पुरुषे किलाऽस्ते

 

#28 

तस्यैव वायोरवतारमेनं

सन्तो द्वितीयं प्रवदन्ति भीमम् ।

स्पृष्टैव यं प्रीतिमताऽनिलेन 

नरेन्द्र-कान्ता सुषुवेऽत्र कुन्ती

 

#29 

इन्द्रायुधं हीन्द्र-कराभिनुन्नं 

चिच्छेद पक्षान् क्षिति-धारिणां प्राक् ।

बिभेद भूभृद्-वपुरङ्ग-सङ्गात् 

चित्रं स पन्नो जननी-कराग्रात्

 

#30 

पुरे कुमारानलसान् विहारा- 

निरीक्ष्य सर्वानपि मन्दलीलः । 

कैशोर-लीलां हत-सिंह-सङ्घां 

वृत्तां वने प्राक् स्मरति स्म सूत्कः

 

#31 

भुक्तं च जीर्णं परिपन्थि-दत्तं 

विषं विषण्णो विषभृद्-गणोऽतः । 

प्रमाण - कोटेः स हि हेळयागात् 

नेदं जगज्जीवन देsx चित्रम्

 

#32 

दग्ध्वा पुरं योग-बलात् स निर्य्यन् 

धर्म्मानिव स्वान् सहजान् दधानः । 

अदारि-भावेन जगत्सु पूज्यो 

योगीव नारायणमाससाद

 

#33 

समर्प्य कृत्यानि कृती कृतानि 

व्यासाय भूम्रे सुकृतानि यावत् । 

करिष्यमाणानि च तस्य पूजां

सङ्कल्पयामास स शुद्ध-बुद्धिः

 

#34 

विष्णोः-पद-श्रिद् बक- सन्निरासी 

क्षिप्तान्य-पक्षि-प्रकरः सु-पक्षः । 

स- सोदरोऽथाsदित राज - हंसः

स राज हंसीमिव राज- कन्याम्

 

#35 

इन्दीवर-श्री-जयि-सुन्दराभं 

स्मेराननेन्दुं दयितं मुकुन्दम् । 

स्व-मातुलेयं कमलायताक्षं

समभ्यनन्दत् सुचिराय भीमः

 

#36 

महा-गदं चण्ड-रणं पृथिव्यां

बार्हद्रथं मङ्गु निरस्य वीरः ।

राजानमत्युज्ज्वल-राज-सूर्य 

चकार गोविन्द-सुरेन्द्रजाभ्याम्

 

#37 

दुःशासनेनाऽकुलितान् प्रियाया: 

सूक्ष्मानराळानसितांश्च केशान् । 

जिघांसया वैरि - जनस्य तीक्ष्णः 

स कृष्ण-सर्पानिव सञ्चिकाय

 

#38 

जाज्वल्यमानस्य वने वनेऽलं 

दिधक्षतः पार्थिव - सार्त्यमुग्रम् । 

सत्त्वानि पुंसां भयदानि नाशं 

वृकोदराग्नेर्गुरु-तेजसाऽऽपुः

 

#39 

भोगाधिकाभोग-वतोऽरुणाक्षान्

इतस्ततः संबलतो धरेन्द्रे ।

बहून् द्विजिह्वाँन् मणिमत्-पुरोगान्

असौ 'कटून् क्रोध-वशान् जघान

 

#40 

अथैष वेषान्तर - भस्म - लीनः 

क्रमेण वायु-प्रभवः सु-तेजाः । 

रुद्धाखिलाशं मुखरं प्रचण्डं 

भस्मी-चकाराखिल-कीचकौघम्

 

#41 

स कृष्ण-वर्म्मा विजयेन युक्तो 

मुहुर्म्महा - हेति-धरोऽप्रधृष्यः । 

भीष्म-द्विजाद्यैरति भीषणाभं 

विपक्ष-कक्षं क्षपयन् विरेजे

 

#42 

तरस्विनः प्रोच्चलितानधीरान् 

निर्द्दग्ध-पक्षानति-तीक्ष्ण- कोपान् ।

स धार्त्तराष्ट्रान् बहु-हेति-लीलो

विनाश्य विश्वान् परया श्रियाऽऽभात्

 

#43 

कृष्णाङ्घ्रि-पङ्केरुह-भृङ्ग-राजः

कृष्णा-मुखाम्भोरुह-हंस - राजः ।

प्रजा-सरोजावलि-रश्मि-राजः 

स-सोदरोऽराजत वीर-राजः

 

#44 

पौत्रे पवित्राह्वय-जामि - पौत्रे 

धरां निधायासुर-धीषु तापम् । 

कीर्तिं त्रिलोक्यां हृदयं मुकुन्दे

भेजे पदं स्वं सहजैः स भीमः

 

#45 

विष्णोःपदान्तं भजताऽनिलेन 

घोर-प्रघातैरिति नाशितास्ते । 

रसोज्झिताश्चञ्चल-वृत्तयोऽलं 

शोभां न भेजुः सुर-वैरि-मेघाः

 

#46 

एतत्-प्रतीपं किल कर्त्तुकामा 

नष्टौजसः सङ्कटमेवमाप्य ।

मुकुन्द - वैगुण्य-कथां स्व-योग्यां 

काले कलावाकलयन्त तेऽलम्

 

#47 

यो भूरि-बैरो मणिमान् मृतः प्राग् 

वाग्ग्मी बुभूषुः परितोषितेशः । 

स सङ्कराख्योऽङ्घ्रि-तळेषु जज्ञे 

स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः

 

#48 

सान्नाय्यमव्यक्त-हृदाखु-भुग् वा 

श्वा वा पुरोडाशमसार-कामः । 

मणि-स्रजं वा प्लवगोऽव्यवस्थो 

जग्राह वेदादिकमेष पापः

 

#49 

जनो नमेन्नापरथेति मत्वा 

शठश्चतुर्थाश्रममेष भेजे । 

पद्माकरं वा कलुषी-चिकीर्षुः 

सु-दुर्द्दमो दुष्ट-गजो विशुद्धम्

 

#50 

अवैदिकं माद्ध्यमिकं निरस्तं 

निरीक्ष्य तत्-पक्ष-सुपक्ष- पाती । 

तमेव पक्षं प्रतिपादुकोऽसौ 

न्यरूरुपन्मार्गमिहानुरूपम्

 

#51 

असत्-पदेऽसन् सदसद्-विविक्तं 

मायाख्यया संवृतिमभ्यधत्त । 

ब्रह्माप्यखण्डं बत शून्य-सिद्ध्यै 

प्रच्छन्न-बौद्धोऽयमतः प्रसिद्धः

 

#52 

यद् ब्रह्म-सूत्रोत्कर-भास्करं च 

प्रकाशयन्तं सकलं स्व-गोभिः | 

अचूचुरद् वेद-समूह-वाहं 

ततो महा-तस्करमेनमाहुः

 

#53 

स्व-सूत्रजातस्य विरुद्ध-भाषी 

तद्-भाष्य-कारोऽहमिति ब्रुवन् यः ।

तं तत्- क्षणाद् यो न दिधक्षति स्म 

स व्यास-रूपो भगवान् क्षमाब्धिः

 

#54 

निगम-सन्मणि-दीप- गणोऽभवत् 

तदुरु-वाग्गण-पङ्क-निगूढ-भाः । 

अविदुषामिति सङ्करता-करः 

स किल सङ्कर इत्यभि-शुश्रुवे

 

#55 

विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो 

दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् । आनन्दाद्यैर्गुरु-गुण-गणैः पूरितो वासुदेवो 

मन्दम्मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत् ॥

 


इति श्रीमत्-कवि-कुल- तिलक-त्रिविक्रम- पण्डिताचार्य्य-सुत- नारायण पण्डिताचार्य्य विरचिते श्री मध्वविजये महाकाव्ये आनन्दाङ्किते प्रथमः सर्गः