॥ ॐ ॥
श्रीमध्वविजयः
अथ प्रथमः सर्गः
#1
कान्ताय कल्याण-गुणैक-धाम्ने
नव-घुनाथ- प्रतिमप्रभाय ।
नारायणायाखिल-कारणाय
श्री - प्राण नाथाय नमस्करोमि
#2
अनाकुलं गोकुलमुल्ललास
यत्-पालितं नित्यमनाविलात्म |
तस्मै नमो नीरद - नील - भासे
कृष्णाय कृष्णा-रमण- प्रियाय
#3
अपि त्रिलोक्या बहिरुल्लसन्ती
तमो हरन्ती मुहुरान्तरं च ।
दिश्याद् दृशं नो विशदां जयन्ती
मध्वस्य कीर्त्तिर्द्दिन-नाथ- दीप्तिम्
#4
तमो-नुदाऽऽनन्दमवाप लोक-
स्तत्व-प्रदीपाकृति-गो-गणेन ।
यदास्य- शीतांशु-भुवा गुरूंस्तान्
त्रिविक्रमार्य्यान् प्रणमामि वर्य्यान्
#5
मुकुन्द--भक्त्यै गुरु-भक्ति-जायै
सतां प्रसत्त्यै च निरन्तरायै ।
गरीयसीं विश्व-गुरोर्विशुद्धां
वक्ष्यामि वायोरवतार - लीलाम्
#6
तां मन्त्र-वर्णैरनु-वर्णनीयां
शर्वेन्द्र - पूर्वैरपि वक्तु- कामे ।
स- वाक्ये मयि मन्द-बुद्धौ
सन्तो गुणाढ्याः करुणां क्रियासुः
#7
उच्चावचा येन समस्त - चेष्टाः
किं तत्र चित्रं चरितं निवेद्यम् ।
किन्तूत्तम-श्लोक-शिखा मणीनां
मनो-विशुद्ध्यै चरितानु-वादः
#8
माला-कृतस्तच्चरिताख्य-रत्नै-
रसूक्ष्म-दृष्टेः स-कुतूहलस्य ।
पूर्वापरीकारमथापरं वा
क्षाम्यन्तु मे हन्त मुहुर्म्महान्तः
#9
श्री-वल्लभाज्ञां स-सुरेन्द्र-याच्यां
सम्भाव्य सम्भाव्य-तमां त्रिलोक्याम् ।
प्राणेश्वरः प्राणि-गण-प्रणेता
गुरुः सतां केसरिणो गृहेऽभूत्
#10
ये- ये गुणा नाम जगत्-प्रसिद्धा
यं तेषु तेषु स्म निदर्शयन्ति ।
साक्षान्महा-भागवत- प्रबर्हं
श्रीमन्तमेनं हनुमन्तमाहुः
#11
कर्माणि कुर्वन् परमाद्भुतानि
सभासु दैवीषु सभाजितानि ।
सुग्रीव - मित्रं स जगत्- पवित्रं
रमा-पतिं राम-तनुं ददर्श
#12
पदारविन्द - प्रणतो हरीन्द्र- स्तदा
महा-भक्ति-भराभिनुन्नः ।
अग्राहि पद्मोदर-सुन्दराभ्यां
दोर्भ्यां पुराणेन स पूरुषेण
#13
अदार्य्य-सालावलि-दारणेन
व्यापादितेन्द्र - प्रभवेन तेन ।
प्राद्योतनि-प्रीति-कृता निकामं
मधुद्विषा सन्दिदिशे स वीरः
#14
कर्णान्तमानीय गुण - ग्रहीत्रा
रामेण मुक्तो रण- कोविदेन ।
स्फुरन्नसौ वैरि-भयङ्करोऽभूत्
सत्-पक्षपाती प्रदरो यथाऽग्रः
#15
गोभिः समानन्दित-रूपसीतः
स्व-वह्नि-निर्द्दग्ध-पलाशि - राशिः ।
अहो हनूमन्नव-वारिदोऽसौ
तीर्णाम्बुधिर्विष्णु-पदे नाम
#16
अपक्ष-पाती पुरुषस्त्रिलोक्याम्
अभोग-भोक्ता पतगाधि-राजम् ।
विश्वम्भरं बिभ्रदसौ जिगाय
त्वरा-पराक्रान्तिषु चित्रमेतत्
#17
निबद्ध्य सेतुं रघुवंश-केतु-
भ्रू-भङ्ग-सम्भ्रान्त-पयोधि-मद्ध्ये ।
मुष्टि-प्रहारं दशकाय सीता-
सन्तर्ज्जनाग्र्ग्रोत्तरमेषकोऽदात्
#18
जाज्वल्यमानोज्ज्वल-राघवाग्नौ
चक्रे स सुग्रीव-सु-यायजूके ।
आध्वर्य्यवं युद्ध-मखे प्रतिप्र-
स्थात्रा सुमित्रा - तनयेन साकम्
#19
रामार्चने यो नयतः प्रसूनं
द्वाभ्यां कराभ्यामभवत् प्रयत्नः ।
एकेन दोष्णा नयतो गिरीन्द्रं
सञ्जीवनाद्याश्रयमस्य नाभूत्
#20
स दारितारिं परमं पुमांसं
समन्वयासीन्नर-देव-पुत्र्या ।
वह्नि-प्रवेशाधिगतात्म-शुद्ध्या
विराजितं काञ्चन-मालयेव
#21
श्यामं स्मितास्यं पृथु-दीर्घ-हस्तं
सरोज-नेत्रं गज-राज-यात्रम् ।
वपुर्ज्जगन्मङ्गलमेष दृग्भ्यां
चिरादयोद्ध्याधिपतेः सिषेवे
#22
राज्याभिषेकेऽवसितेऽत्र सीता
प्रेष्ठाय नस्तां भजतां दिशेति ।
रामस्य वाण्या मणि-मञ्जु-माला-
व्याजेन दीर्घा करुणां बबन्ध
#23
हृदोरु-सौहार्द्द-भृताऽधिमौलि
न्यस्तेन हस्तेन दयाई - दृष्ट्या ।
सेवा-प्रसन्नोऽमृत-कल्प-वाचा
दिदेश रामः सह-भोगमस्मै
#24
प्रेष्ठो न रामस्य बभूव तस्मा-
न राम-राज्येऽसुलभं च किञ्चित् ।
तत्-पाद-सेवा-रतिरेष नैच्छत्
तथाऽपि भोगान् ननु सा विरक्तिः
#25
नमो-नमो नाथ नमो-नमस्ते
नमो-नमो राम नमो-नमस्ते ।
पुनः-पुनस्ते चरणार-विन्दं
नमामि नाथेति नमन् स रेमे
#26
किं वर्णयामः परमं प्रसादं
सीता - पतेस्तत्र हरि प्रबर्हे ।
मुञ्चन् महीं नित्य-निषेवणार्थं
स्वात्मानमेवैष ददौ यदस्मै
#27
स्वानन्द - हेतौ भजतां जनानां
मग्नः सदा राम-कथा-सुधायाम् ।
असाविदानीं च निषेवमाणो
रामं पतिं किम्पुरुषे किलाऽस्ते
#28
तस्यैव वायोरवतारमेनं
सन्तो द्वितीयं प्रवदन्ति भीमम् ।
स्पृष्टैव यं प्रीतिमताऽनिलेन
नरेन्द्र-कान्ता सुषुवेऽत्र कुन्ती
#29
इन्द्रायुधं हीन्द्र-कराभिनुन्नं
चिच्छेद पक्षान् क्षिति-धारिणां प्राक् ।
बिभेद भूभृद्-वपुरङ्ग-सङ्गात्
चित्रं स पन्नो जननी-कराग्रात्
#30
पुरे कुमारानलसान् विहारा-
निरीक्ष्य सर्वानपि मन्दलीलः ।
कैशोर-लीलां हत-सिंह-सङ्घां
वृत्तां वने प्राक् स्मरति स्म सूत्कः
#31
भुक्तं च जीर्णं परिपन्थि-दत्तं
विषं विषण्णो विषभृद्-गणोऽतः ।
प्रमाण - कोटेः स हि हेळयागात्
नेदं जगज्जीवन देsx चित्रम्
#32
दग्ध्वा पुरं योग-बलात् स निर्य्यन्
धर्म्मानिव स्वान् सहजान् दधानः ।
अदारि-भावेन जगत्सु पूज्यो
योगीव नारायणमाससाद
#33
समर्प्य कृत्यानि कृती कृतानि
व्यासाय भूम्रे सुकृतानि यावत् ।
करिष्यमाणानि च तस्य पूजां
सङ्कल्पयामास स शुद्ध-बुद्धिः
#34
विष्णोः-पद-श्रिद् बक- सन्निरासी
क्षिप्तान्य-पक्षि-प्रकरः सु-पक्षः ।
स- सोदरोऽथाsदित राज - हंसः
स राज हंसीमिव राज- कन्याम्
#35
इन्दीवर-श्री-जयि-सुन्दराभं
स्मेराननेन्दुं दयितं मुकुन्दम् ।
स्व-मातुलेयं कमलायताक्षं
समभ्यनन्दत् सुचिराय भीमः
#36
महा-गदं चण्ड-रणं पृथिव्यां
बार्हद्रथं मङ्गु निरस्य वीरः ।
राजानमत्युज्ज्वल-राज-सूर्य
चकार गोविन्द-सुरेन्द्रजाभ्याम्
#37
दुःशासनेनाऽकुलितान् प्रियाया:
सूक्ष्मानराळानसितांश्च केशान् ।
जिघांसया वैरि - जनस्य तीक्ष्णः
स कृष्ण-सर्पानिव सञ्चिकाय
#38
जाज्वल्यमानस्य वने वनेऽलं
दिधक्षतः पार्थिव - सार्त्यमुग्रम् ।
सत्त्वानि पुंसां भयदानि नाशं
वृकोदराग्नेर्गुरु-तेजसाऽऽपुः
#39
भोगाधिकाभोग-वतोऽरुणाक्षान्
इतस्ततः संबलतो धरेन्द्रे ।
बहून् द्विजिह्वाँन् मणिमत्-पुरोगान्
असौ 'कटून् क्रोध-वशान् जघान
#40
अथैष वेषान्तर - भस्म - लीनः
क्रमेण वायु-प्रभवः सु-तेजाः ।
रुद्धाखिलाशं मुखरं प्रचण्डं
भस्मी-चकाराखिल-कीचकौघम्
#41
स कृष्ण-वर्म्मा विजयेन युक्तो
मुहुर्म्महा - हेति-धरोऽप्रधृष्यः ।
भीष्म-द्विजाद्यैरति भीषणाभं
विपक्ष-कक्षं क्षपयन् विरेजे
#42
तरस्विनः प्रोच्चलितानधीरान्
निर्द्दग्ध-पक्षानति-तीक्ष्ण- कोपान् ।
स धार्त्तराष्ट्रान् बहु-हेति-लीलो
विनाश्य विश्वान् परया श्रियाऽऽभात्
#43
कृष्णाङ्घ्रि-पङ्केरुह-भृङ्ग-राजः
कृष्णा-मुखाम्भोरुह-हंस - राजः ।
प्रजा-सरोजावलि-रश्मि-राजः
स-सोदरोऽराजत वीर-राजः
#44
पौत्रे पवित्राह्वय-जामि - पौत्रे
धरां निधायासुर-धीषु तापम् ।
कीर्तिं त्रिलोक्यां हृदयं मुकुन्दे
भेजे पदं स्वं सहजैः स भीमः
#45
विष्णोःपदान्तं भजताऽनिलेन
घोर-प्रघातैरिति नाशितास्ते ।
रसोज्झिताश्चञ्चल-वृत्तयोऽलं
शोभां न भेजुः सुर-वैरि-मेघाः
#46
एतत्-प्रतीपं किल कर्त्तुकामा
नष्टौजसः सङ्कटमेवमाप्य ।
मुकुन्द - वैगुण्य-कथां स्व-योग्यां
काले कलावाकलयन्त तेऽलम्
#47
यो भूरि-बैरो मणिमान् मृतः प्राग्
वाग्ग्मी बुभूषुः परितोषितेशः ।
स सङ्कराख्योऽङ्घ्रि-तळेषु जज्ञे
स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः
#48
सान्नाय्यमव्यक्त-हृदाखु-भुग् वा
श्वा वा पुरोडाशमसार-कामः ।
मणि-स्रजं वा प्लवगोऽव्यवस्थो
जग्राह वेदादिकमेष पापः
#49
जनो नमेन्नापरथेति मत्वा
शठश्चतुर्थाश्रममेष भेजे ।
पद्माकरं वा कलुषी-चिकीर्षुः
सु-दुर्द्दमो दुष्ट-गजो विशुद्धम्
#50
अवैदिकं माद्ध्यमिकं निरस्तं
निरीक्ष्य तत्-पक्ष-सुपक्ष- पाती ।
तमेव पक्षं प्रतिपादुकोऽसौ
न्यरूरुपन्मार्गमिहानुरूपम्
#51
असत्-पदेऽसन् सदसद्-विविक्तं
मायाख्यया संवृतिमभ्यधत्त ।
ब्रह्माप्यखण्डं बत शून्य-सिद्ध्यै
प्रच्छन्न-बौद्धोऽयमतः प्रसिद्धः
#52
यद् ब्रह्म-सूत्रोत्कर-भास्करं च
प्रकाशयन्तं सकलं स्व-गोभिः |
अचूचुरद् वेद-समूह-वाहं
ततो महा-तस्करमेनमाहुः
#53
स्व-सूत्रजातस्य विरुद्ध-भाषी
तद्-भाष्य-कारोऽहमिति ब्रुवन् यः ।
तं तत्- क्षणाद् यो न दिधक्षति स्म
स व्यास-रूपो भगवान् क्षमाब्धिः
#54
निगम-सन्मणि-दीप- गणोऽभवत्
तदुरु-वाग्गण-पङ्क-निगूढ-भाः ।
अविदुषामिति सङ्करता-करः
स किल सङ्कर इत्यभि-शुश्रुवे
#55
विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो
दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् । आनन्दाद्यैर्गुरु-गुण-गणैः पूरितो वासुदेवो
मन्दम्मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत् ॥
इति श्रीमत्-कवि-कुल- तिलक-त्रिविक्रम- पण्डिताचार्य्य-सुत- नारायण पण्डिताचार्य्य विरचिते श्री मध्वविजये महाकाव्ये आनन्दाङ्किते प्रथमः सर्गः