Sarga 1

श्रीमन्नारायणपण्डिताचार्यविरचिता

śrīmannārāyaṇapaṇḍitācāryaviracitā


श्रीमन्मणिमञ्जरी

śrīmanmaṇimañjarī


॥ श्री गुरुभ्यो नमः हरिः ॐ ॥

॥ śrī gurubhyō namaḥ hariḥ oṃ ॥


अथ प्रथमः सर्गः

atha prathamaḥ sargaḥ


वन्दे गोविन्दमानन्दज्ञानदेहं पतिं श्रियः ।

श्रीमदानन्दतीर्थार्यवल्लभं परमक्षरम् ॥१॥

vandē gōvindamānandajñānadēhaṃ patiṃ śriyaḥ ।

śrīmadānandatīrthāryavallabhaṃ paramakṣaram ॥1॥


ससर्ज भगवानादौ त्रीन्गुणान् प्रकृतेः परः ।

महत्तत्वं ततो विष्णुः सृष्टवान् ब्रह्मणस्तनुम् ॥ २॥

sasarja bhagavānādau trīnguṇān prakṛtēḥ paraḥ ।

mahattatvaṃ tatō viṣṇuḥ sṛṣṭavān brahmaṇastanum ॥ 2॥


महत्तत्वादहङ्कारं ससर्ज शिवविग्रहम् ।

दैवान्देहान्मनः खानि खं च स त्रिविधात्ततः ॥३॥

mahattatvādahaṅkāraṃ sasarja śivavigraham ।

daivāndēhānmanaḥ khāni khaṃ ca sa trividhāttataḥ ॥3॥


आकाशादसृजद्वायुं वायोस्तेजो व्यजीजनत् ।

तेजसः सलिलं तस्मात् पृथिवीमसृजद्विभुः ॥ ४ ॥

ākāśādasṛjadvāyuṃ vāyōstējō vyajījanat ।

tējasaḥ salilaṃ tasmāt pṛthivīmasṛjadvibhuḥ ॥ 4 ॥


ततः कूटस्थमसृजद्विधिं ब्रह्माण्डविग्रहम् ।

तस्मिंस्तु भगवान् भूयो भुवनानि चतुर्दश ॥५॥

tataḥ kūṭasthamasṛjadvidhiṃ brahmāṇḍavigraham ।

tasmiṃstu bhagavān bhūyō bhuvanāni caturdaśa ॥5॥


तात्विकानथ दैवान् को वैराजः पुरुषोऽसृजत् ।

तथैव परमान् हंसान् सनकादींश्च योगिनः ॥ ६ ॥

tātvikānatha daivān kō vairājaḥ puruṣō'sṛjat ।

tathaiva paramān haṃsān sanakādīṃśca yōginaḥ ॥ 6 ॥


असुरान् दोषरूपानप्यविद्यां पाञ्चपर्वणीम् ।

वर्णाश्रमविशेषांश्च धर्मकृप्तिं च सोऽसृजत् ॥ ७॥

asurān dōṣarūpānapyavidyāṃ pāñcaparvaṇīm ।

varṇāśramaviśēṣāṃśca dharmakṛptiṃ ca sō'sṛjat ॥ 7॥


मरीच्यत्र्यादयः पुत्रा अभूवन् परमेष्ठिनः ।

मरीचे: कश्यपो जज्ञे वामनस्य पिता वटोः ॥ ८ ॥

marīcyatryādayaḥ putrā abhūvan paramēṣṭhinaḥ ।

marīcē: kaśyapō jajñē vāmanasya pitā vaṭōḥ ॥ 8 ॥


प्रजाः सिसृक्षुर्विविधा अवहत् कश्यपो दितिम् ।

अदितिं च दनुं करुं कीकसां विनतामपि ॥ ९ ॥

prajāḥ sisṛkṣurvividhā avahat kaśyapō ditim ।

aditiṃ ca danuṃ karuṃ kīkasāṃ vinatāmapi ॥ 9 ॥


दित्यां ततोऽभवन् दैत्या अदित्यां च सुराः पुनः ।

दनौ तु दानवाः कद्रौ नागा नाना विषोल्चणाः ॥ १० ॥

dityāṃ tatō'bhavan daityā adityāṃ ca surāḥ punaḥ ।

danau tu dānavāḥ kadrau nāgā nānā viṣōlcaṇāḥ ॥ 10 ॥


कीकसायां यातुधाना विनतायां तु पक्षिणः ।

महावीर्याः सुता आसन् कश्यपस्य महात्मनः ॥ ११ ॥

kīkasāyāṃ yātudhānā vinatāyāṃ tu pakṣiṇaḥ ।

mahāvīryāḥ sutā āsan kaśyapasya mahātmanaḥ ॥ 11 ॥


मानवानां पिता जज्ञे आदित्यात् कश्यपात्मजात् ।

मनुर्नाम महाप्राज्ञ एतन्मन्वन्तरेश्वरः ॥ १२ ॥

mānavānāṃ pitā jajñē ādityāt kaśyapātmajāt ।

manurnāma mahāprājña ētanmanvantarēśvaraḥ ॥ 12 ॥


तस्य प्राणादभूच्छ्ररीमानिक्ष्वाकुः क्षुवतो मनोः ।

तपस्तत्वा विरिश्चात्स लेभे रङ्गेश्वरं हरिम् ॥ १३ ॥

tasya prāṇādabhūcchrarīmānikṣvākuḥ kṣuvatō manōḥ ।

tapastatvā viriścātsa lēbhē raṅgēśvaraṃ harim ॥ 13 ॥


विकुक्षिः समभूत्तस्य पुरञ्जयपुरोगमाः ।

तदन्वये व्यजायन्त शूरा राजर्षयः परे ॥ १४ ॥

vikukṣiḥ samabhūttasya purañjayapurōgamāḥ ।

tadanvayē vyajāyanta śūrā rājarṣayaḥ parē ॥ 14 ॥


तस्मिन् वंशे दशरथो बभूवात्यन्तभाग्यवान् ।

सोऽर्चन् वैमानिकं विष्णुं ररक्ष महतीं महीम् ॥ १५ ॥

tasmin vaṃśē daśarathō babhūvātyantabhāgyavān ।

sō'rcan vaimānikaṃ viṣṇuṃ rarakṣa mahatīṃ mahīm ॥ 15 ॥


तस्मिन् काले सुराः सर्वे महाराक्षसपीडिताः ।

दुग्धाब्धिशायिनं विष्णुं शरण्यं शरणं ययुः ॥ १६ ॥

tasmin kālē surāḥ sarvē mahārākṣasapīḍitāḥ ।

dugdhābdhiśāyinaṃ viṣṇuṃ śaraṇyaṃ śaraṇaṃ yayuḥ ॥ 16 ॥


त आदिष्टाः श्रियः पत्या जज्ञिरे क्षितिमण्डले ।

शाखामृगादिभावेन हनुमान् मरुतोऽभवत् ॥ १७ ॥

ta ādiṣṭāḥ śriyaḥ patyā jajñirē kṣitimaṇḍalē ।

śākhāmṛgādibhāvēna hanumān marutō'bhavat ॥ 17 ॥


अभयाय सतां हत्यै राक्षसानां ततो हरिः ।

रामनामा दशरथात् कौसल्यायामजायत ॥ १८ ॥

abhayāya satāṃ hatyai rākṣasānāṃ tatō hariḥ ।

rāmanāmā daśarathāt kausalyāyāmajāyata ॥ 18 ॥


ततो लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः ।

कैकेय्यां भरतो जज्ञे सदा शुभरतो नृपात् ॥ १९ ॥

tatō lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ ।

kaikēyyāṃ bharatō jajñē sadā śubharatō nṛpāt ॥ 19 ॥


अभ्यवर्ध्यन्त सम्यञ्चः कुमाराः सुकुमारकाः ।

चतुर्भिश्चतुरैः पुत्रैः पितार्थेरिव निर्बभौ ॥२०॥

abhyavardhyanta samyañcaḥ kumārāḥ sukumārakāḥ ।

caturbhiścaturaiḥ putraiḥ pitārthēriva nirbabhau ॥20॥


विश्वामित्रस्ततो यज्ञनिघ्नतो राक्षसेश्वरान् । ध्वस्तकर्णी विघोणां

निहन्तुमनयन्नाथं रामदेवं सलक्ष्मणम् ॥ २१ ॥

viśvāmitrastatō yajñanighnatō rākṣasēśvarān । dhvastakarṇī vighōṇāṃ

nihantumanayannāthaṃ rāmadēvaṃ salakṣmaṇam ॥ 21 ॥


अटव्यां ताटकां हत्वा स सिद्धाश्रममेयिवान् ।

विधूय यज्ञविघ्नांश्च विदेहविषयं ययौ ॥ २२ ॥

aṭavyāṃ tāṭakāṃ hatvā sa siddhāśramamēyivān ।

vidhūya yajñavighnāṃśca vidēhaviṣayaṃ yayau ॥ 22 ॥


राजाद्यैः पूजितः सोऽथ विभज्य धनुरैश्वरम् ।

जानकीमलभिष्टोच्चैः : स्तूयमानः सुरेश्वरैः ॥ २३ ॥

rājādyaiḥ pūjitaḥ sō'tha vibhajya dhanuraiśvaram ।

jānakīmalabhiṣṭōccaiḥ : stūyamānaḥ surēśvaraiḥ ॥ 23 ॥


गच्छन् देव्या सहायोध्यां सवशिष्टः सहानुजः ।

कविकाव्ययुतज्योत्स्नाकान्तवत् स व्यरोचत ॥ २४ ॥

gacchan dēvyā sahāyōdhyāṃ savaśiṣṭaḥ sahānujaḥ ।

kavikāvyayutajyōtsnākāntavat sa vyarōcata ॥ 24 ॥


प्रविश्य नगरी तत्र प्रवन्ध पितरं तथा ।

मातृश्व पूजितः सर्वैः स रेमे सुखचित्तनुः ॥ २५ ॥

praviśya nagarī tatra pravandha pitaraṃ tathā ।

mātṛśva pūjitaḥ sarvaiḥ sa rēmē sukhacittanuḥ ॥ 25 ॥


रामराज्याभिषेकाय दध्रे दशरथो मनः ।

निजघ्ने स तु कैकेय्या मत्सुतो गामवेदिति ॥ २६ ॥

rāmarājyābhiṣēkāya dadhrē daśarathō manaḥ ।

nijaghnē sa tu kaikēyyā matsutō gāmavēditi ॥ 26 ॥


रामदेवः ततः सीतालक्ष्मणाभ्यां समन्वितः ।

वनं प्रति ययौ हन्तुमशेषानपि राक्षसान् ॥२७॥

rāmadēvaḥ tataḥ sītālakṣmaṇābhyāṃ samanvitaḥ ।

vanaṃ prati yayau hantumaśēṣānapi rākṣasān ॥27॥


ध्वस्तकण विघोणां च कारयामास राक्षसीम् ।

लङ्केशभगिनीं रामो लक्ष्मणेनानुजन्मना ॥ २८ ॥

dhvastakaṇa vighōṇāṃ ca kārayāmāsa rākṣasīm ।

laṅkēśabhaginīṃ rāmō lakṣmaṇēnānujanmanā ॥ 28 ॥


रामविप्रकृतः क्रव्यात् प्रतिकर्मचिकीर्षया ।

आजगाम सहानीकः खरो दूषणसंयुतः ॥ २९ ॥

rāmaviprakṛtaḥ kravyāt pratikarmacikīrṣayā ।

ājagāma sahānīkaḥ kharō dūṣaṇasaṃyutaḥ ॥ 29 ॥


तान् जघान रमानाथो रामो राजीवलोचनः ।

लीलयैव परानन्दः सुरकार्यार्थसिद्धये ॥ ३० ॥

tān jaghāna ramānāthō rāmō rājīvalōcanaḥ ।

līlayaiva parānandaḥ surakāryārthasiddhayē ॥ 30 ॥


रामः पुरस्तात् परतोऽपि रामो रामः परं दिक्षु विदिक्षु रामः

रामैरनन्तैरिति विश्वरूपो निघ्नन्नरातीन् विरराज रामः ॥ ३१ ॥

rāmaḥ purastāt paratō'pi rāmō rāmaḥ paraṃ dikṣu vidikṣu rāmaḥ

rāmairanantairiti viśvarūpō nighnannarātīn virarāja rāmaḥ ॥ 31 ॥


॥ इति श्रीमन्मणिमञ्जय प्रथमः सर्गः ॥

॥ iti śrīmanmaṇimañjaya prathamaḥ sargaḥ ॥