Sarga 8

अथ अष्टमः सर्गः


मायाविना समादिष्टा मूर्खाः पत्तलजन्मना । 

नन्दिग्रामं समासाद्य हंसानामदहन्मठम् ॥ १ ॥

निजघ्नुर्गोव्रजं ग्रामे भैरव्या बालकानपि । 

विप्रानज्वरयन् दैत्या अबला उदसादयन् ॥ २॥

प्राज्ञतीर्थः सशिष्योऽसौ छिन्नदण्डकमण्डलुः । 

उद्दिश्य प्रस्थितः प्रातः सत्क्षेत्रं पौरुषोत्तमम् ॥३॥

मायिनस्ताननुदृत्य हंसाग्यान् विजने स्थले । 

अभिहत्य निपात्योचुः सम्प्राप्तप्राणसङ्कटान् ॥ ४ ॥

अस्माननुव्रजध्वं वा म्रियध्वं वा विचिन्त्यताम् । 

इत्युक्ता मायिभिर्मूर्खेरन्वयामेति तेऽब्रुवन् ॥ ५ ॥

अथ ज्ञानोत्तमस्तेभ्यो दत्वा दण्डादिकं खलः । 

व्यत्यस्य लाञ्छनं चोपदिदेशाकूतमासुरम् ॥ ६॥

तेभ्यस्ते निपुणा हंसाः परमा गूढचेतसः । 

श्रुत्वा शारीरकं भाष्यं व्याचख्युस्तर्ककर्कशाः ॥७॥

मायिनो वञ्चयित्वैवं सन्तोषविवशाशयान् । 

आनन्दबालमठगान् न्यवसन् सह ते अमी ॥ ८ ॥

विश्वस्य प्राज्ञतीर्थार्यमैकात्म्योपास्तिनिष्ठितम् । 

मायावादरतं दृष्ट्वा मायिनो जहृषुर्मुदा ॥ ९॥

तं सशिष्यं सदाचारमवलोक्याथ मायिनः । 

पानभोगाबलाकाङ्क्षा विहाय प्रययुः शनैः ॥ १० ॥

अयं हि प्राज्ञतीर्थार्यः सदाचारातिकर्कशः ।

गुरूनस्मान्दुराचारान् गर्हयेदिति भीरवः ॥ ११॥

प्राज्ञतीर्थस्तदा शिष्यान् हंसानाहूय सम्मतान् ॥ 

रहस्याह महानेष हरिणानुग्रहः कृतः ॥ १२ ॥

बर्बरा मायिनः सर्वे ययुर्विश्वस्य नः सुखम् । 

पारयित्वा चतुर्मासव्रतं यामो वयं त्विति ॥ १३॥

गत्वा गङ्गां ततः स्नात्वा मुक्त्वाऽंहो मायिसम्भवम् । 

मायिव्याजेन यास्यामो नन्दिग्रमं शनैः शनैः ॥ १४ ॥

इत्युक्त्वा प्राज्ञतीर्थार्यश्चातुर्मास्यादनन्तरम् । 

गत्वा सशिष्यो गङ्गायां स्नात्वायादुत्तरां दिशम् ॥ १५ ॥

नन्दिग्रामं समासाद्य हरिं संस्मार्य सज्जनान् । 

निरोगानकरोदार्या रहो नाथमसेवयत् ॥ १६ ॥

प्राज्ञतीर्थश्च तच्छिष्या भक्त्या सम्भाजिता जनैः । 

बदर्यां मुनयः स्नात्वा तीर्थे तीव्रं तपोऽचरन् ॥ १७॥

नारायण नमस्तुभ्यं नमो वस्तात्विकाः सुराः । 

हा हा नः सुगतिं देहि गुरो नाथेति चक्रुशुः ॥ १८ ॥

तेषामाविरभूत्सत्यप्रज्ञः साकं महर्षिभिः । 

तस्मै हंसा द्रुतं नेमुः सर्वे ते दैत्यपीडिताः ॥ १९ ॥

ऋदन्तः पतितान् भूमौ सत्यप्रज्ञो महत्तपाः । 

आज्ञायोत्थापयामास जनांस्तेषां महद्भयम् ॥ २० ॥

उपविश्यासने तस्मिन्नुपवेश्य च तान् मुनीन् । 

उवाचाहं भयं वेद्मि भवतां तपसाखिलम् ॥ २१ ॥

अयं कालः कलेः साक्षात् तेन चोपद्रुता जनाः ॥ 

वत्सा विमुञ्चतात्युग्रं तत्वविप्रवसङ्कटम् ॥२२॥

तवामी प्राज्ञतीर्थान्तेवासिनः पौरुषोत्तमे । 

क्षेत्रे यान्तु परां सिद्धिमुपास्य पुरुषोत्तमम् ॥ २३ ॥

शिष्येष्वेकः श्रुतीनां ते सम्प्रदायाभिगुप्तये ।

चरतां मायिभिः सार्धं तेषां छन्दानुवर्तनैः ॥२४॥

संन्यासयेत्स निपुणमेकं वंशधरं द्विजम् ।

सोऽप्यन्यमन्यं सोऽपीति वंशो न स्यादखण्डितः ॥ २५ ॥

नारायण: पर: स्वामी सत्यज्ञानादिसद्गुणः ।

तस्य दासोऽस्म्यहं सत्यमित्युपासा प्रवर्तताम् ॥ २६ ॥

मायिनां लाञ्छनं धार्यं कार्यं तन्नमनादिकम् । 

स्मृत्वा हरिं तदन्तस्थं मायावादश्च पद्यताम् ॥२७॥

महासुरमये लोके नैवाविष्कर्तुमर्हसि ।

भैरव्या वा कृपाण्या वा मायिनो घ्नन्ति वैदिकान् ॥ २८ ॥

तेभ्यो गोपायतात्मानं सम्प्रदायं न मुञ्चत ।

इत्युक्त्वा सत्यसंवित्तं त्याज्यं दण्डपटादिकम् ॥ २९ ॥

मायिदत्तं पुनस्तेभ्यो दण्डाद्यं पूर्ववदौ ।

ताननुज्ञाप्य सत्यात्मा पूर्ववत् स तिरोदधे ॥ ३० ॥

प्राज्ञशिष्या ययुः क्षेत्रं विरक्ताः पौरुषोत्तमम् । 

प्राज्ञो गुरूपदिष्टेन मार्गेणोवास मायिभिः ॥ ३१ ॥

एकं वंशधरं शिष्यं कृत्वोपास्तिमशिक्षयत् । 

अन्य संन्यस्य सोऽपि स्वं सम्प्रदायमशिक्षयत् ॥ ३२॥

सोऽप्यन्यमित्ययं वंशो नोदछिद्यत भाग्यतः । 

ततः केवलवंशेऽस्मिन् मायिभिः स्वजनभ्रमात् । गृह्यमाणोऽच्युतप्रेक्षः पारिव्राज्यमुपागमत् ॥३३॥

अथासुराणां श्रुतिदूषकाणां उत्सादनायार्थयतः सुरेन्द्रान् । आनन्दयन् श्रीदयिताज्ञयेशः सञ्जीवनात्मावततार भूमौ ॥ ३४ ॥

स भगवानुपनीतिमितः पितुः सकलदेवसुलक्षणशिक्षण: । 

अधृत पारमहंस्यमथाश्रमं यतिवरात्परमच्युतचेतसः ॥ ३५ ॥

प्रवर्तिता या सनकादिभिः पुरा ततः परस्तात्परतीर्थशिष्यकैः । हरेरुपास्तिं स्वगुरुप्रसादितां मध्वाय भक्त्योपदिदेश हंसराट् ॥ ३६ ॥

गुणाननन्तानुपसंहरन् हरेरनन्तरूपेषु दुरन्तसन्ततेः । 

अनन्तरूपो भगवाननन्तधीरुपास्त शर्वादिसुपर्वणां गुरुः ॥ ३७ ॥ 

दस्योर्मणिमत उदितं दुर्भाष्यं व्यस्य मध्व आराध्यः । वेदान्तसूत्रभाष्यं सकलश्रुतितर्कवृहितं चक्रे ॥ ३८ ॥

ततान तन्त्रश्रुतिगीतिकानां भाष्याणि वेदेश्वरचक्रवर्ती । पुराणरामायणभारतानां चकार तात्पर्यविनिर्णयं च ॥ ३९ ॥

तार्किकद्विरदपुञ्जभञ्जने मध्वकेसरिणि हन्त जृम्भिते । 

सङ्कटेन च भयेन मायिगोमायवो दशदिशः पराद्रवन् ॥ ४० ॥

व्यदोतिष्ठ विचित्रवृत्त्रचितः सम्पूर्णविद्याकरः कृष्णस्याद्भुतवीर्यवर्णेनपरो नानार्थसङ्घोज्वलः ।

शर्वेन्द्रादिसुवन्द्यलालितपदो मायाविनां भीषण:

श्रीमध्वो विजयी च मध्वविजयो नारायणप्रोद्भवः ॥ ४१ ॥


॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतश्रीमन्- नारायणपण्डिताचार्यविरचितायां श्रीमन्मणिमञ्जय अष्टमः सर्गः

। 


भारतीरमणमुख्यप्राणान्तर्गतश्रीकृष्णार्पणमस्तु ।


----------------


atha aṣṭamaḥ sargaḥ

māyāvinā samādiṣṭā mūrkhāḥ pattalajanmanā । nandigrāmaṃ samāsādya haṃsānāmadahanmaṭham ॥ 1 ॥

nijaghnurgōvrajaṃ grāmē bhairavyā bālakānapi । viprānajvarayan daityā abalā udasādayan ॥ 2॥

prājñatīrthaḥ saśiṣyō'sau chinnadaṇḍakamaṇḍaluḥ । uddiśya prasthitaḥ prātaḥ satkṣētraṃ pauruṣōttamam ॥3॥

māyinastānanudṛtya haṃsāgyān vijanē sthalē । abhihatya nipātyōcuḥ samprāptaprāṇasaṅkaṭān ॥ 4 ॥

asmānanuvrajadhvaṃ vā mriyadhvaṃ vā vicintyatām । ityuktā māyibhirmūrkhēranvayāmēti tē'bruvan ॥ 5 ॥

atha jñānōttamastēbhyō datvā daṇḍādikaṃ khalaḥ । vyatyasya lāñchanaṃ cōpadidēśākūtamāsuram ॥ 6॥

tēbhyastē nipuṇā haṃsāḥ paramā gūḍhacētasaḥ । śrutvā śārīrakaṃ bhāṣyaṃ vyācakhyustarkakarkaśāḥ ॥7॥

māyinō vañcayitvaivaṃ santōṣavivaśāśayān । ānandabālamaṭhagān nyavasan saha tē amī ॥ 8 ॥

viśvasya prājñatīrthāryamaikātmyōpāstiniṣṭhitam । māyāvādarataṃ dṛṣṭvā māyinō jahṛṣurmudā ॥ 9॥

taṃ saśiṣyaṃ sadācāramavalōkyātha māyinaḥ । pānabhōgābalākāṅkṣā vihāya prayayuḥ śanaiḥ ॥ 10 ॥

ayaṃ hi prājñatīrthāryaḥ sadācārātikarkaśaḥ ।

gurūnasmāndurācārān garhayēditi bhīravaḥ ॥ 11॥

prājñatīrthastadā śiṣyān haṃsānāhūya sammatān ॥ rahasyāha mahānēṣa hariṇānugrahaḥ kṛtaḥ ॥ 12 ॥

barbarā māyinaḥ sarvē yayurviśvasya naḥ sukham । pārayitvā caturmāsavrataṃ yāmō vayaṃ tviti ॥ 13॥

gatvā gaṅgāṃ tataḥ snātvā muktvā'ṃhō māyisambhavam । māyivyājēna yāsyāmō nandigramaṃ śanaiḥ śanaiḥ ॥ 14 ॥

ityuktvā prājñatīrthāryaścāturmāsyādanantaram । gatvā saśiṣyō gaṅgāyāṃ snātvāyāduttarāṃ diśam ॥ 15 ॥

nandigrāmaṃ samāsādya hariṃ saṃsmārya sajjanān । nirōgānakarōdāryā rahō nāthamasēvayat ॥ 16 ॥

prājñatīrthaśca tacchiṣyā bhaktyā sambhājitā janaiḥ । badaryāṃ munayaḥ snātvā tīrthē tīvraṃ tapō'caran ॥ 17॥

nārāyaṇa namastubhyaṃ namō vastātvikāḥ surāḥ । hā hā naḥ sugatiṃ dēhi gurō nāthēti cakruśuḥ ॥ 18 ॥

tēṣāmāvirabhūtsatyaprajñaḥ sākaṃ maharṣibhiḥ । tasmai haṃsā drutaṃ nēmuḥ sarvē tē daityapīḍitāḥ ॥ 19 ॥

ṛdantaḥ patitān bhūmau satyaprajñō mahattapāḥ । ājñāyōtthāpayāmāsa janāṃstēṣāṃ mahadbhayam ॥ 20 ॥

upaviśyāsanē tasminnupavēśya ca tān munīn । uvācāhaṃ bhayaṃ vēdmi bhavatāṃ tapasākhilam ॥ 21 ॥

ayaṃ kālaḥ kalēḥ sākṣāt tēna cōpadrutā janāḥ ॥ vatsā vimuñcatātyugraṃ tatvavipravasaṅkaṭam ॥22॥

tavāmī prājñatīrthāntēvāsinaḥ pauruṣōttamē । kṣētrē yāntu parāṃ siddhimupāsya puruṣōttamam ॥ 23 ॥

śiṣyēṣvēkaḥ śrutīnāṃ tē sampradāyābhiguptayē ।

charatAM mAyibhiH sArdhaM teShAM ChandAnuvartanaiH ||24||

saMnyAsayetsa nipuNamekaM vaMshadharaM dvijam |

so.apyanyamanyaM so.apIti vaMsho na syAdakhaNDitaH || 25 ||

nArAyaNa: para: svAmI satyaj~nAnAdisadguNaH |

tasya dAso.asmyahaM satyamityupAsA pravartatAm || 26 ||

mAyinAM lA~nChanaM dhAryaM kAryaM tannamanAdikam | smRRitvA hariM tadantasthaM mAyAvAdashcha padyatAm ||27||

mahAsuramaye loke naivAviShkartumarhasi |

bhairavyA vA kRRipANyA vA mAyino ghnanti vaidikAn || 28 ||

tebhyo gopAyatAtmAnaM sampradAyaM na mu~nchata |

ityuktvA satyasaMvittaM tyAjyaM daNDapaTAdikam || 29 ||

mAyidattaM punastebhyo daNDAdyaM pUrvavadau |

tAnanuj~nApya satyAtmA pUrvavat sa tirodadhe || 30 ||

prAj~nashiShyA yayuH kShetraM viraktAH pauruShottamam | prAj~no gurUpadiShTena mArgeNovAsa mAyibhiH || 31 ||

ekaM vaMshadharaM shiShyaM kRRitvopAstimashikShayat | anya saMnyasya so.api svaM sampradAyamashikShayat || 32||

so.apyanyamityayaM vaMsho nodaChidyata bhAgyataH | tataH kevalavaMshe.asmin mAyibhiH svajanabhramAt | gRRihyamANo.achyutaprekShaH pArivrAjyamupAgamat ||33||

athAsurANAM shrutidUShakANAM utsAdanAyArthayataH surendrAn | Anandayan shrIdayitAj~nayeshaH sa~njIvanAtmAvatatAra bhUmau || 34 ||

sa bhagavAnupanItimitaH pituH sakaladevasulakShaNashikShaNa: | adhRRita pAramahaMsyamathAshramaM yativarAtparamachyutachetasaH || 35 ||

pravartitA yA sanakAdibhiH purA tataH parastAtparatIrthashiShyakaiH | harerupAstiM svaguruprasAditAM madhvAya bhaktyopadidesha haMsarAT || 36 ||

guNAnanantAnupasaMharan hareranantarUpeShu durantasantateH | anantarUpo bhagavAnanantadhIrupAsta sharvAdisuparvaNAM guruH || 37 || dasyormaNimata uditaM durbhAShyaM vyasya madhva ArAdhyaH | vedAntasUtrabhAShyaM sakalashrutitarkavRRihitaM chakre || 38 ||

tatAna tantrashrutigItikAnAM bhAShyANi vedeshvarachakravartI | purANarAmAyaNabhAratAnAM chakAra tAtparyavinirNayaM cha || 39 ||

tArkikadviradapu~njabha~njane madhvakesariNi hanta jRRimbhite | sa~NkaTena cha bhayena mAyigomAyavo dashadishaH parAdravan || 40 ||

vyadotiShTha vichitravRRittrachitaH sampUrNavidyAkaraH kRRiShNasyAdbhutavIryavarNenaparo nAnArthasa~NghojvalaH |

sharvendrAdisuvandyalAlitapado mAyAvinAM bhIShaNa:

shrImadhvo vijayI cha madhvavijayo nArAyaNaprodbhavaH || 41 ||



|| iti shrImatkavikulatilakatrivikramapaNDitAchAryasutashrIman- nArAyaNapaNDitAchAryavirachitAyAM shrImanmaNima~njaya aShTamaH sargaH

|


 bhAratIramaNamukhyaprANAntargatashrIkRRiShNArpaNamastu |