Sarga 6

अथ षष्ठः सर्गः


उदजृम्भन्त वेदान्ता धर्मा वर्णाश्रमोचिताः । ब्राह्मणास्तुतुषुर्यज्ञाः प्रावर्तन्त महीतले ॥ १ ॥

विमृश्य भारविर्भावं समुदासे निरीश्वरम् । शुश्राव तन्निराकर्तुं मात्सर्येण प्रभाकरः ॥ २ ॥

माघो वररुचिर्बाणो मयूरः कालिदासकः । प्रचण्डकोविदा दण्डिमुख्याश्चैतदुदासत ॥ ३॥


डम्बकस्तर्कवित्तन्त्री प्रभाकृत्तर्कतन्त्रवित् । 

मण्डनो रेफणश्चैते भट्टाद्भाट्टमशृण्वत ॥ ४ ॥

ततः प्राभाकरं चक्रे व्यर्थयुक्तिः प्रभाकरः । 

भट्टसम्रब्धमात्सर्यो बहुतन्त्रप्रपञ्चनम् ॥ ५॥

तमेव समयं दैत्यो मणिमानप्यजायत । 

मनोरथेन महता ब्राह्मण्यां जारत: खलात् ॥ ६ ॥

उत्पन्नः सङ्करात्मा॒यं सर्वकर्मबहिष्कृतः । 

इत्युक्तः स्वजनैर्माता सङ्करेत्याजुहाव तम् ॥ ७॥

विश्वस्ता स्वसुतं दृष्ट्वा तुष्टा सा पोषयत्क्रमात् । मण्डोदुम्बरनिष्पार्वैः शिग्रुशाकैरलाम्बुभिः ॥ ८ ॥

पञ्चषाण्यानय क्षिप्रं वृन्ताकानीति चोदितः । 

मात्रा सञ्जग्मिवान् बालो वृन्ताकस्तम्बसञ्चयम् ॥९॥

गणयामास वृन्ताकमेकमेकमिति स्फुटम् । 

एकत्वसङ्ख्यया चात्र न द्वितीयमवैक्षत ॥ १० ॥

तदाह मातरं पुत्रो नेक्षे वृन्ताकयोर्द्वयम् । 

पञ्चषाणि कथं तानि त्वानयेयं तरामिति ॥ ११ ॥

पथिकास्तदुपश्रुत्य प्रहस्य मिथ ऊचिरे ।

एकस्मिन् द्वित्वसङ्ख्यां तु कः पश्यति तरामिति ॥ १२॥

उपनीय द्विजः कश्चिद् वाचाटं निपुणं वटुम् । 

सुभिक्षान्नघृतक्षीरं सौराष्ट्रमनयत्ततः ॥१३॥

प्राग्भवे सुचिरं चीर्णतपस्तुष्टस्य शूलिनः । 

वरप्रसादतः शीघ्रमध्यगीष्टागमान् वटुः ॥ १४ ॥

ततः सौमीं दिशं यातो नदीं तर्तुमवातरत् । 

तस्या ओघैर्हृते ब्रह्मसूत्रे तामुत्ततार सः ॥ १५ ॥

मं त्वं त्यजसि चेत्सूत्रं त्वां प्रागेवाहमत्यजम् । 

अकर्मणस्त्वया किं म इत्युक्तः स ययौ द्रुतम् ॥ १६ ॥


दुर्वाससः परं शिष्यं परतीर्थाभिधं यतिम् । चातुर्मास्यव्रतधरमपश्यत् कापटो वटुः ॥ १७ ॥

निःसूत्रं तं बटुं दृष्ट्वा महादानवलक्षणम् । 

विद्वानवाङ्मुखो भूत्वा स आचम्य मठं ययौ ॥ १८ ॥

दोषज्ञ तं मुनिं ज्ञात्वा तीर्त्वा गोदावरीं ययौ । 

बदर्यां परतीर्थार्यशिष्यं प्राप्येदमब्रवीत् ॥ १९ ॥

त्वद्गुरोरस्मि शिष्योऽहं तदादेशादिहागतः । 

इत्युक्तवति तस्मिन् स विप्रंभं नैव जग्मिवान् ॥ २० ॥

सत्यप्रज्ञो वटुं भक्तिवैराग्यादिगुणोज्झितम् । 

दुष्टं विज्ञाय तत्याज जुगुप्सां परमां गतः ॥ २१॥

अतीतजन्मसंस्कारवशादैकात्म्यभावनाम् । 

चकार शून्यभावेन निर्गुणत्वेन वा क्वचित् ॥ २२ ॥

सहायं मार्गयामास दुष्टपक्षैकदीक्षितः । 

एकाकी मलिनो मुण्डस्तत्र तत्र परिभ्रमन् ॥ २३ ॥

कदाचिन्निशि सङ्गत्य दैत्यास्तं समभावयन् । 

ऊचुश्च सङ्कराचार्य त्वमस्माकं परा गतिः ॥ २४ ॥

तुभ्यं मनस्विने भूयः स्वस्ति पादतलोटज । 

साधकं प्रत्ययामस्त्वामासुर्याः कार्यसम्पदः ॥ २५ ॥

पुरा भट्टभयाच्छाक्या नष्टा द्वीपान्तरं गताः । 

नारायणोऽन्वगात्तेषां ततोऽप्युत्सादनेच्छ्या ॥ २६ ॥

तत उत्साद्य तान् भट्ट आयातमनुजं निजम् । 

दुष्टदेशे चिरावासान्नग्रहीद्दोषशङ्कया ॥ २७ ॥

ततः स सौगतमतं पुनः किञ्चिदुदग्रहीत् । 

बक्कस्वामी ततो द्वीपादाजगामातिशङ्कितः ॥ २८ ॥

कुमारः स्वमृतिं लोके ख्यापयामास शिष्यकैः । 

नारायणस्तु तच्छ्रुत्वा शोकात् पावकमाविशत् ॥ २९ ॥


आपणेषु ततो बक्कः प्रावर्तयत सौगतम् । 

मतं लिङ्गान्तरधरैर्जनैः केरलजन्मभिः ॥ ३०॥

गौडपादस्ततो न्यासमियेष प्रवयास्तदा । 

तच्छ्रुत्वा यतिरूपेण बक्को गत्वा तमब्रवीत् ॥३१ ॥

सनत्कुमारो भगवान् प्रेषयामास मां तव । 

मोक्षप्रवर्तनायैव द्वैतभावेन किं फलम् ॥ ३२॥

इत्युक्तो गौडपादस्तु सम्भ्रमेण ननाम तम् । 

विप्रस्तुर्याश्रमं प्राप्य तत्त्वं शुश्राव बक्कतः ॥ ३३ ॥

तद्विवर्तप्रपञ्चोऽयं बाध्यते ज्ञानसम्पदि । 

ज्ञानं तु तप्तलोहाप्तजलन्यायेन शाम्यति ॥ ३४ ॥

यथा प्रत्याययत्येते सर्वं बाधोपलक्षणम् । 

ततस्त्वमन्यथा तत्त्वं सोऽहमित्यूहमर्हसि ॥ ३५ ॥

इति बोदितं तत्त्वं विचार्य सुचिरं द्विजः । 

सर्वभावं निर्विशेषं विना नान्यदवैक्षत ॥ ३६॥

गोविन्दस्तं समासाद्य ततः संन्यासमाचरत् । 

सम्प्रदायगतं तत्त्वं श्रुत्वोपास्त यथार्थतः ॥ ३७ ॥

गोविन्दस्वामिनं साधुं तं गुरुं समुपैहि भो । 

ततो दण्डादिकं प्राप्यं शृणु त्वं तत्त्वमुत्तमम् ॥३८॥

मनः प्रविश्य सर्वेषां त्वं वयं रोचयामहे । 

विष्णोर्विषय गुणानित्युक्त्वा ययुरासुराः ॥ ३९॥

वटुः शठः स गोविन्दस्वामिनं प्रेक्षत क्वचित् । 

भूयासं भवतः शिष्यो न मेऽन्यस्त्वादृशो गुरुः ॥ ४०॥

इत्यचिवांसं गोविन्दः स तं पर्यग्रहीद्भुतम् । 

प्रच्छाद्य शून्यवादित्वं वेदान्तिव्यपदेशतः ॥ ४१ ॥

वर्तयामो मतं स्वीयमन्यथा गर्हयन्ति नः । 

तदर्थं सूत्रहृदयं ब्रह्मदत्ताच्छृणोम्यहम् ॥ ४२ ॥

इति गोविन्दमाभाष्य मायी सिद्धान्तिनं ययौ ।

प्रभाकरकुमाराभ्यां साकं भास्करसंयुतः ॥ ४३॥

शुश्राव सूत्रभावं स ब्रह्मदत्तात्त्रिदण्डिनः । 

शिष्यास्ते प्रययुः सर्वे विभिन्नमतयो मिथः ॥ ४४ ॥

भाट्टं शिष्येषु विन्यस्य भट्टो दैवमसेवत । 

गुरु: प्राभाकरं तेने भारवेरनुजः शठः ॥ ४५ ॥

सूत्रैः प्रपञ्चयाञ्चक्रे मायावी सौगतं मतम् । 

शून्यं ब्रह्मपदेनोक्त्वा तथाविद्येति संवृतिम् ॥ ४६ ॥ सत्वादिधर्मराहित्यं शून्यतायै जगाद सः । 

सूत्रमुद्धृत्य सिद्धान्तमुत्सूत्रैः स्वीयमुच्चकैः ॥ ४७ ॥

आभाष्य बहुभिः शब्दैः कथं वेदान्तितामियात् । 

अतत्वावेदकाः प्रायो वेदाः केचिन्निरर्थकाः ॥ ४८ ॥

इति वेदान्तवादः स्यात्कथं वादस्तदन्तकः । 

कर्णौ प्यधत्त सिद्धान्ती भाष्यं तच्छुश्रुवान् मनाक् ॥ ४९ ॥

भास्करः कर्कशैस्तर्कैर्दुर्भाष्यं तदखण्डयत् । 

दुःशास्त्रमपठन् दैत्यास्तत एव हरिद्विषः ।

असुरावेशिनः सर्वे सङ्करस्य वशं गताः ॥ ५०॥

वशीचिकीर्शुर्निखिलांश्च जन्तून् सवर्त्मबाह्यानपि हन्तुमिच्छन् । शाक्तेयमन्त्रानभजत्स मायी सा भैरवी तस्य चकार दौत्यम् ॥ ५१ ॥


॥ इति श्रीमन्मणिमञ्जय षष्ठः सर्गः ॥


---------------


atha ṣaṣṭhaḥ sargaḥ


udajṛmbhanta vēdāntā dharmā varṇāśramōcitāḥ । brāhmaṇāstutuṣuryajñāḥ prāvartanta mahītalē ॥ 1 ॥

vimṛśya bhāravirbhāvaṃ samudāsē nirīśvaram । śuśrāva tannirākartuṃ mātsaryēṇa prabhākaraḥ ॥ 2 ॥

māghō vararucirbāṇō mayūraḥ kālidāsakaḥ । pracaṇḍakōvidā daṇḍimukhyāścaitadudāsata ॥ 3॥


ḍambakastarkavittantrī prabhākṛttarkatantravit । maṇḍanō rēphaṇaścaitē bhaṭṭādbhāṭṭamaśṛṇvata ॥ 4 ॥

tataḥ prābhākaraṃ cakrē vyarthayuktiḥ prabhākaraḥ । bhaṭṭasamrabdhamātsaryō bahutantraprapañcanam ॥ 5॥

tamēva samayaṃ daityō maṇimānapyajāyata । manōrathēna mahatā brāhmaṇyāṃ jārata: khalāt ॥ 6 ॥

utpannaḥ saṅkarātmā॒yaṃ sarvakarmabahiṣkṛtaḥ । ityuktaḥ svajanairmātā saṅkarētyājuhāva tam ॥ 7॥

viśvastā svasutaṃ dṛṣṭvā tuṣṭā sā pōṣayatkramāt । maṇḍōdumbaraniṣpārvaiḥ śigruśākairalāmbubhiḥ ॥ 8 ॥

pañcaṣāṇyānaya kṣipraṃ vṛntākānīti cōditaḥ । mātrā sañjagmivān bālō vṛntākastambasañcayam ॥9॥

gaṇayāmāsa vṛntākamēkamēkamiti sphuṭam । ēkatvasaṅkhyayā cātra na dvitīyamavaikṣata ॥ 10 ॥

tadāha mātaraṃ putrō nēkṣē vṛntākayōrdvayam । pañcaṣāṇi kathaṃ tāni tvānayēyaṃ tarāmiti ॥ 11 ॥

pathikāstadupaśrutya prahasya mitha ūcirē ।

ēkasmin dvitvasaṅkhyāṃ tu kaḥ paśyati tarāmiti ॥ 12॥

upanīya dvijaḥ kaścid vācāṭaṃ nipuṇaṃ vaṭum । subhikṣānnaghṛtakṣīraṃ saurāṣṭramanayattataḥ ॥13॥

prāgbhavē suciraṃ cīrṇatapastuṣṭasya śūlinaḥ । varaprasādataḥ śīghramadhyagīṣṭāgamān vaṭuḥ ॥ 14 ॥

tataḥ saumīṃ diśaṃ yātō nadīṃ tartumavātarat । tasyā ōghairhṛtē brahmasūtrē tāmuttatāra saḥ ॥ 15 ॥

maṃ tvaṃ tyajasi cētsūtraṃ tvāṃ prāgēvāhamatyajam । akarmaṇastvayā kiṃ ma ityuktaḥ sa yayau drutam ॥ 16 ॥


durvāsasaḥ paraṃ śiṣyaṃ paratīrthābhidhaṃ yatim । cāturmāsyavratadharamapaśyat kāpaṭō vaṭuḥ ॥ 17 ॥

niḥsūtraṃ taṃ baṭuṃ dṛṣṭvā mahādānavalakṣaṇam । vidvānavāṅmukhō bhūtvā sa ācamya maṭhaṃ yayau ॥ 18 ॥

dōṣajña taṃ muniṃ jñātvā tīrtvā gōdāvarīṃ yayau । badaryāṃ paratīrthāryaśiṣyaṃ prāpyēdamabravīt ॥ 19 ॥

tvadgurōrasmi śiṣyō'haṃ tadādēśādihāgataḥ । ityuktavati tasmin sa vipraṃbhaṃ naiva jagmivān ॥ 20 ॥

satyaprajñō vaṭuṃ bhaktivairāgyādiguṇōjjhitam । duṣṭaṃ vijñāya tatyāja jugupsāṃ paramāṃ gataḥ ॥ 21॥

atītajanmasaṃskāravaśādaikātmyabhāvanām । cakāra śūnyabhāvēna nirguṇatvēna vā kvacit ॥ 22 ॥

sahāyaṃ mārgayāmāsa duṣṭapakṣaikadīkṣitaḥ । ēkākī malinō muṇḍastatra tatra paribhraman ॥ 23 ॥

kadācinniśi saṅgatya daityāstaṃ samabhāvayan । ūcuśca saṅkarācārya tvamasmākaṃ parā gatiḥ ॥ 24 ॥

tubhyaṃ manasvinē bhūyaḥ svasti pādatalōṭaja । sādhakaṃ pratyayāmastvāmāsuryāḥ kāryasampadaḥ ॥ 25 ॥

purā bhaṭṭabhayācchākyā naṣṭā dvīpāntaraṃ gatāḥ । nārāyaṇō'nvagāttēṣāṃ tatō'pyutsādanēcchyā ॥ 26 ॥

tata utsādya tān bhaṭṭa āyātamanujaṃ nijam । duṣṭadēśē cirāvāsānnagrahīddōṣaśaṅkayā ॥ 27 ॥

tataḥ sa saugatamataṃ punaḥ kiñcidudagrahīt । bakkasvāmī tatō dvīpādājagāmātiśaṅkitaḥ ॥ 28 ॥

kumāraḥ svamṛtiṃ lōkē khyāpayāmāsa śiṣyakaiḥ । nārāyaṇastu tacchrutvā śōkāt pāvakamāviśat ॥ 29 ॥


āpaṇēṣu tatō bakkaḥ prāvartayata saugatam । mataṃ liṅgāntaradharairjanaiḥ kēralajanmabhiḥ ॥ 30॥

gauḍapādastatō nyāsamiyēṣa pravayāstadā । tacchrutvā yatirūpēṇa bakkō gatvā tamabravīt ॥31 ॥

sanatkumārō bhagavān prēṣayāmāsa māṃ tava । mōkṣapravartanāyaiva dvaitabhāvēna kiṃ phalam ॥ 32॥

ityuktō gauḍapādastu sambhramēṇa nanāma tam । viprasturyāśramaṃ prāpya tattvaṃ śuśrāva bakkataḥ ॥ 33 ॥

tadvivartaprapañcō'yaṃ bādhyatē jñānasampadi । jñānaṃ tu taptalōhāptajalanyāyēna śāmyati ॥ 34 ॥

yathā pratyāyayatyētē sarvaṃ bādhōpalakṣaṇam । tatastvamanyathā tattvaṃ sō'hamityūhamarhasi ॥ 35 ॥

iti bōditaṃ tattvaṃ vicārya suciraṃ dvijaḥ । sarvabhāvaṃ nirviśēṣaṃ vinā nānyadavaikṣata ॥ 36॥

gōvindastaṃ samāsādya tataḥ saṃnyāsamācarat । sampradāyagataṃ tattvaṃ śrutvōpāsta yathārthataḥ ॥ 37 ॥

gōvindasvāminaṃ sādhuṃ taṃ guruṃ samupaihi bhō । tatō daṇḍādikaṃ prāpyaṃ śṛṇu tvaṃ tattvamuttamam ॥38॥

manaḥ praviśya sarvēṣāṃ tvaṃ vayaṃ rōcayāmahē । viṣṇōrviṣaya guṇānityuktvā yayurāsurāḥ ॥ 39॥

vaṭuḥ śaṭhaḥ sa gōvindasvāminaṃ prēkṣata kvacit । bhūyāsaṃ bhavataḥ śiṣyō na mē'nyastvādṛśō guruḥ ॥ 40॥

ityacivāṃsaṃ gōvindaḥ sa taṃ paryagrahīdbhutam । pracchādya śūnyavāditvaṃ vēdāntivyapadēśataḥ ॥ 41 ॥

vartayāmō mataṃ svīyamanyathā garhayanti naḥ । tadarthaṃ sūtrahṛdayaṃ brahmadattācchṛṇōmyaham ॥ 42 ॥

iti gōvindamābhāṣya māyī siddhāntinaṃ yayau ।

prabhākarakumārābhyāṃ sākaṃ bhāskarasaṃyutaḥ ॥ 43॥

śuśrāva sūtrabhāvaṃ sa brahmadattāttridaṇḍinaḥ । śiṣyāstē prayayuḥ sarvē vibhinnamatayō mithaḥ ॥ 44 ॥

bhāṭṭaṃ śiṣyēṣu vinyasya bhaṭṭō daivamasēvata । guru: prābhākaraṃ tēnē bhāravēranujaḥ śaṭhaḥ ॥ 45 ॥

sūtraiḥ prapañcayāñcakrē māyāvī saugataṃ matam । śūnyaṃ brahmapadēnōktvā tathāvidyēti saṃvṛtim ॥ 46 ॥ 

satvādidharmarāhityaṃ śūnyatāyai jagāda saḥ । sūtramuddhṛtya siddhāntamutsūtraiḥ svīyamuccakaiḥ ॥ 47 ॥

ābhāṣya bahubhiḥ śabdaiḥ kathaṃ vēdāntitāmiyāt । atatvāvēdakāḥ prāyō vēdāḥ kēcinnirarthakāḥ ॥ 48 ॥

iti vēdāntavādaḥ syātkathaṃ vādastadantakaḥ । karṇau pyadhatta siddhāntī bhāṣyaṃ tacchuśruvān manāk ॥ 49 ॥

bhāskaraḥ karkaśaistarkairdurbhāṣyaṃ tadakhaṇḍayat । duḥśāstramapaṭhan daityāstata ēva haridviṣaḥ ।

asurāvēśinaḥ sarvē saṅkarasya vaśaṃ gatāḥ ॥ 50॥

vaśīcikīrśurnikhilāṃśca jantūn savartmabāhyānapi hantumicchan । śāktēyamantrānabhajatsa māyī sā bhairavī tasya cakāra dautyam ॥ 51 ॥


॥ iti śrīmanmaṇimañjaya ṣaṣṭhaḥ sargaḥ ॥