Saphala - Margashirsha Krishna

युधिष्ठिर उवाच |


पौषस्य कृष्णपक्षॆ तु किं नामैकादशी भवॆत् |

किं नाम कॊ विधिस्तस्या ऎतद्विस्तरतॊ वद |

ऎतदाख्याहि भॊ स्वामिन्कॊ दॆवस्तत्र पूज्यतॆ || १ ||

yudhiṣṭhira uvāca |

pauṣasya kṛṣṇapakṣe tu kiṃ 

nāmaikādaśī bhavet |

kiṃ nāma ko vidhistasyā etadvistarato vada |

etadākhyāhi bho svāminko devastatra pūjyate || 1 ||

 

श्रीकृष्ण उवाच |

कथयिष्यामि राजॆंद्र भवतः स्नॆहबंधनात् |

तुष्टिर्मॆ न तथा राजन्यज्ञैर्बहुलदक्षिणैः || २ ||

 śrīkṛṣṇa uvāca |

kathayiṣyāmi rājeṃdra bhavataḥ snehabaṃdhanāt |

tuṣṭirme na tathā rājanyajñairbahuladakṣiṇaiḥ || 2 ||


यथा मॆ तुष्टिरायाति ह्यॆकादशीव्रतॆन वै |

तस्मात्सर्वप्रयत्नॆन कर्त्तव्यॊ हरिवासरः || ३ ||

 yathā me tuṣṭirāyāti hyekādaśīvratena vai |

tasmātsarvaprayatnena karttavyo harivāsaraḥ || 3 ||


सत्यमॆतन्न वै मिथ्या धर्मिष्ठानां विशारद |

पौषस्य कृष्णपक्षॆ या सफला नाम नामतः || ४ ||

 satyametanna vai mithyā dharmiṣṭhānāṃ viśārada |

pauṣasya kṛṣṇapakṣe yā saphalā nāma nāmataḥ || 4 ||


तस्यां नारायणं दॆवं पूजयॆच्च यथाविधि |

पूर्वॆणैव विधानॆन कर्त्तव्यैकादशी शुभा || ५ ||

 tasyāṃ nārāyaṇaṃ devaṃ pūjayecca yathāvidhi |

pūrveṇaiva vidhānena karttavyaikādaśī śubhā || 5 ||


नागानां च यथा शॆषॊ पक्षिणां पन्नगाशनः |

दॆवानां च यथा विष्णुर्द्विपदानां यथा द्विजः || ६ ||

 nāgānāṃ ca yathā śeṣo pakṣiṇāṃ pannagāśanaḥ |

devānāṃ ca yathā viṣṇurdvipadānāṃ yathā dvijaḥ || 6 ||


व्रतानां च यथा राजन्श्रॆष्ठा चैकादशी तिथिः |

तॆ जनाश्चैव भॊ राजन्पूज्या वै सर्वदा मम || ७ ||

 vratānāṃ ca yathā rājanśreṣṭhā caikādaśī tithiḥ |

te janāścaiva bho rājanpūjyā vai sarvadā mama || 7 ||


हरिवासरसंलीनाः कुर्वंत्यॆकादशीव्रतम् |

इहैव धनसंयुक्ता मृता मॊक्षं लभंति तॆ || ८ ||

 harivāsarasaṃlīnāḥ kurvaṃtyekādaśīvratam |

ihaiva dhanasaṃyuktā mṛtā mokṣaṃ labhaṃti te || 8 ||


सफलायां फलै राजन्पूजयॆन्नामतॊ हरिम् |

नारिकॆलफलैश्चैव क्रमुकैर्बीजपूरकैः || ९ ||

 saphalāyāṃ phalai rājanpūjayennāmato harim |

nārikelaphalaiścaiva kramukairbījapūrakaiḥ || 9 ||


जंबीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः |

लवंगैर्बदरीभिश्च तथाम्रैश्च विशॆषतः || १० ||

 jaṃbīrairdāḍimaiścaiva tathā dhātrīphalaiḥ śubhaiḥ |

lavaṃgairbadarībhiśca tathāmraiśca viśeṣataḥ || 10 ||


पूजयॆद्दॆवदॆवॆशं धूपदीपैस्तथैव च |

सफलायां विशॆषॆण दीपदानं तु कारयॆत् || ११ ||

 pūjayeddevadeveśaṃ dhūpadīpaistathaiva ca |

saphalāyāṃ viśeṣeṇa dīpadānaṃ tu kārayet || 11 ||


रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः |

यावन्निमॆषॊ नॆत्रस्य तावज्जागर्ति यॊ निशि || १२ ||

 rātrau jāgaraṇaṃ caiva karttavyaṃ saha vaiṣṇavaiḥ |

yāvannimeṣo netrasya tāvajjāgarti yo niśi || 12 ||


ऎकाग्रमनसॊ राजन्तस्य पुण्यं शृणुष्व हि |

तत्समॊ नास्ति यज्ञॊ वै तीर्थं वा तत्समं नहि || १३ ||

 ekāgramanaso rājantasya puṇyaṃ śṛṇuṣva hi |

tatsamo nāsti yajño vai tīrthaṃ vā tatsamaṃ nahi || 13 ||



सर्वव्रतानि राजॆंद्र कलां नार्हंति षॊडशीम् |

ऎवं वर्षसहस्राणि तपसा नैव यत्फलम् || १४ ||

 sarvavratāni rājeṃdra kalāṃ nārhaṃti ṣoḍaśīm |

evaṃ varṣasahasrāṇi tapasā naiva yatphalam || 14 ||


तत्फलं समवाप्नॊति यः करॊति हि जागरम् |

श्रूयतां राजशार्दूल सफलायाः कथा शुभा || १५ ||

 tatphalaṃ samavāpnoti yaḥ karoti hi jāgaram |

śrūyatāṃ rājaśārdūla saphalāyāḥ kathā śubhā || 15 ||

 

चंपावतीति विख्याता पुरी माहिष्मतस्य च |

बभूवुस्तस्य राजर्षॆः पुत्राः पंच कुमारकाः || १६ ||

 caṃpāvatīti vikhyātā purī māhiṣmatasya ca |

babhūvustasya rājarṣeḥ putrāḥ paṃca kumārakāḥ || 16 ||


तॆषां मध्यॆ तु ज्यॆष्ठॊ वै महापापरतः सदा |

परदाराभिचारी च वॆश्यासक्तश्च मद्यपः || १७ ||

 teṣāṃ madhye tu jyeṣṭho vai mahāpāparataḥ sadā |

paradārābhicārī ca veśyāsaktaśca madyapaḥ || 17 ||


पितुर्द्रव्यं तु तॆनैव गमितं पापकर्मणा |

असद्वृत्तिरतॊ नित्यं भूसुराणां तु निंदकः || १८ ||

piturdravyaṃ tu tenaiva gamitaṃ pāpakarmaṇā |

asadvṛttirato nityaṃ bhūsurāṇāṃ tu niṃdakaḥ || 18 ||


वैष्णवानां च दॆवानां नित्यं निंदां करॊति सः |

ईदृशं तु ततॊ दृष्ट्वा पुत्रं माहिष्मतॊ नृपः || १९ ||

 vaiṣṇavānāṃ ca devānāṃ nityaṃ niṃdāṃ karoti saḥ |

īdṛśaṃ tu tato dṛṣṭvā putraṃ māhiṣmato nṛpaḥ || 19 ||

 

नाम्ना तु लुंपक इति राजपुत्रॆषु चापठत् |

राज्यान्निष्कासितस्तॆन पित्रा चैव तु बंधुभिः || २० ||

 nāmnā tu luṃpaka iti rājaputreṣu cāpaṭhat |

rājyānniṣkāsitastena pitrā caiva tu baṃdhubhiḥ || 20 ||


स चैवं परिवारैस्तु त्यक्तश्च परिपंथिवत् |

लुंपकॊऽपि तथा त्यक्तश्चिंतयामास वै तदा || २१ ||

 sa caivaṃ parivāraistu tyaktaśca paripaṃthivat |

luṃpako'pi tathā tyaktaściṃtayāmāsa vai tadā || 21 ||


त्यक्तॊऽहं बांधवैः पित्रा राज्यान्निष्कासितः किल |

इति संचिंत्यमानॊऽसौ मतिं पापॆ तदाकरॊत् || २२ ||

 tyakto'haṃ bāṃdhavaiḥ pitrā rājyānniṣkāsitaḥ kila |

iti saṃciṃtyamāno'sau matiṃ pāpe tadākarot || 22 ||


मया गंतव्यमॆवास्तु दारुणॆ गहनॆ वनॆ |

तस्माच्चैव पुरं सर्वं लुंपयिष्यामि वै पितुः || २३ ||

 mayā gaṃtavyamevāstu dāruṇe gahane vane |

tasmāccaiva puraṃ sarvaṃ luṃpayiṣyāmi vai pituḥ || 23 |


इत्यॆवं स मतिं कृत्वा लुंपकॊ दैवयॊगतः |

निर्जगाम पुरात्तस्माद्गतॊऽसौ गहनॆ वनॆ || २४ ||

ityevaṃ sa matiṃ kṛtvā luṃpako daivayogataḥ |

nirjagāma purāttasmādgato'sau gahane vane || 24 ||


जीवघातरतॊ नित्यं स्तॆयद्यूतकलानिधिः |

सर्वं च नगरं तॆन मुषितं पापकर्मणा || २५ ||

 jīvaghātarato nityaṃ steyadyūtakalānidhiḥ |

sarvaṃ ca nagaraṃ tena muṣitaṃ pāpakarmaṇā || 25 ||


स्तॆयाभिगामी नगरॆ गृहीतः स निशाचरैः |

उवाच तान्सुतॊऽहं वै राज्ञॊ माहिष्मतस्य च || २६ ||

 steyābhigāmī nagare gṛhītaḥ sa niśācaraiḥ |

uvāca tānsuto'haṃ vai rājño māhiṣmatasya ca || 26 ||

 

स तैर्मुक्तः पापकर्मा चागतॊ विपिनं पुनः |

आमिषाभिरतॊ नित्यं तरॊर्वै फलभक्षणॆ || २७ ||

  sa tairmuktaḥ pāpakarmā cāgato vipinaṃ punaḥ |

āmiṣābhirato nityaṃ tarorvai phalabhakṣaṇe || 27 ||


आश्रमस्तस्य दुष्टस्य वासुदॆवस्य संनिधौ |

अश्वत्थॊ वर्त्ततॆ तत्र जीर्णश्च बहुवार्षिकः || २८ ||

āśramastasya duṣṭasya vāsudevasya saṃnidhau |

aśvattho varttate tatra jīrṇaśca bahuvārṣikaḥ || 28 ||

 

दॆवत्वं तस्य वृक्षस्य विपिनॆ वर्ततॆ महत् |

तत्रैव निवसंश्चैव लुंपकः पापबुद्धिमान् || २९ ||

 devatvaṃ tasya vṛkṣasya vipine vartate mahat |

tatraiva nivasaṃścaiva luṃpakaḥ pāpabuddhimān || 29 ||


गतॆ बहुतिथॆ कालॆ कस्यचित्पुण्यसंचयात् |

पौषस्य कृष्णपक्षॆ तु दशम्यां दिवसॆ तथा || ३० ||

 gate bahutithe kāle kasyacitpuṇyasaṃcayāt |

pauṣasya kṛṣṇapakṣe tu daśamyāṃ divase tathā || 30 ||


फलानि भुक्त्वा वृक्षाणां रात्रौ शीतॆन पीडितः |

लुंपकॊ नाम पापिष्ठॊ वस्त्रहीनॊ गतॆक्षणः || ३१ ||

 phalāni bhuktvā vṛkṣāṇāṃ rātrau śītena pīḍitaḥ |

luṃpako nāma pāpiṣṭho vastrahīno gatekṣaṇaḥ || 31 ||


पीड्यमानॊऽतिशीतॆन हरिवृक्षसमीपतः |

न निद्रा न सुखं तस्य गतप्राण इवाभवत् || ३२ ||

 pīḍyamāno'tiśītena harivṛkṣasamīpataḥ |

na nidrā na sukhaṃ tasya gataprāṇa ivābhavat || 32 ||


आछाद्य दशनैरास्यमॆवं नीता निशाखिला |

भानूदयॆऽपि पापिष्ठॊ न लॆभॆ चॆतनां तदा || ३३ ||

 āchādya daśanairāsyamevaṃ nītā niśākhilā |

bhānūdaye'pi pāpiṣṭho na lebhe cetanāṃ tadā || 33 ||

 

लुंपकॊ गतसंज्ञस्तु सफलाया दिनॆ तथा |

रवौ मध्यंगतॆ चैव संज्ञां लॆभॆ स लुंपकः || ३४ ||

 luṃpako gatasaṃjñastu saphalāyā dine tathā |

ravau madhyaṃgate caiva saṃjñāṃ lebhe sa luṃpakaḥ || 34 ||


इतस्ततॊ विलॊक्याथ व्यथितश्च तदासनात् |

स्खलत्पद्भ्यां प्रचलितः खंजन्निव मुहुर्मुहुः || ३५ ||

 itastato vilokyātha vyathitaśca tadāsanāt |

skhalatpadbhyāṃ pracalitaḥ khaṃjanniva muhurmuhuḥ || 35 ||

 

वनमध्यॆ गतस्तत्र क्षुत्क्षामः पीडितॊऽभवत् |

न शक्तिर्जीवघातॆ तु लुंपकस्य दुरात्मनः || ३६ ||

 vanamadhye gatastatra kṣutkṣāmaḥ pīḍito'bhavat |

na śaktirjīvaghāte tu luṃpakasya durātmanaḥ || 36 ||


फलानि च तदा राजन्नाजहार स लुंपकः |

यावत्समागतस्तत्र तावदस्तं गतॊ रविः || ३७ ||

 phalāni ca tadā rājannājahāra sa luṃpakaḥ |

yāvatsamāgatastatra tāvadastaṃ gato raviḥ || 37 ||

 

किं भविष्यति तातॆति स विलापं चकार ह |

फलानि तत्र भूरीणि वृक्षमूलॆ न्यवॆशयत् || ३८ ||

kiṃ bhaviṣyati tāteti sa vilāpaṃ cakāra ha |

phalāni tatra bhūrīṇi vṛkṣamūle nyaveśayat || 38 ||


इत्युवाच फलैरॆभिः श्रीपतिस्तुष्यतां हरिः |

इत्युक्त्वा लुंपकश्चैव निद्रां लॆभॆ न वै निशि || ३९ ||

 ityuvāca phalairebhiḥ śrīpatistuṣyatāṃ hariḥ |

ityuktvā luṃpakaścaiva nidrāṃ lebhe na vai niśi || 39 ||


रात्रौ जागरणं मॆनॆ विष्णुस्तस्य दुरात्मनः |

फलैस्तु पूजनं मॆनॆ सफलायास्तथानघ || ४० ||

 rātrau jāgaraṇaṃ mene viṣṇustasya durātmanaḥ |

phalaistu pūjanaṃ mene saphalāyāstathānagha || 40 ||

 

अकस्माद्व्रतमॆवैतत्कृतवान्वै स लुंपकः |

तॆन पुण्यप्रभावॆन प्राप्तं राज्यमकंटकम् || ४१ ||

 akasmādvratamevaitatkṛtavānvai sa luṃpakaḥ |

tena puṇyaprabhāvena prāptaṃ rājyamakaṃṭakam || 41 ||


सूर्यस्यॊदयनं यावत्तावद्विष्णुर्जगाम ह |

दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी || ४२ ||

 sūryasyodayanaṃ yāvattāvadviṣṇurjagāma ha |

divi tatkālamutpannā vāguvācāśarīriṇī || 42 ||


राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः |

तथॆत्युक्तॆ तु वचसि दिव्यरूपधरॊऽभवत् || ४३ ||

 rājyaṃ prāpsyasi putratvaṃ saphalāyāḥ prasādataḥ |

tathetyukte tu vacasi divyarūpadharo'bhavat || 43 ||

 

मतिरासीत्ततस्तस्य परमा वैष्णवी नृप |

दिव्याभरणशॊभाढ्यॊ लॆभॆ राज्यमकंटकम् || ४४ ||

 matirāsīttatastasya paramā vaiṣṇavī nṛpa |

divyābharaṇaśobhāḍhyo lebhe rājyamakaṃṭakam || 44 ||


कृतं राज्यं तु तॆनैवं वर्षाणि दशपंच च |

मनॊदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः || ४५ ||

 kṛtaṃ rājyaṃ tu tenaivaṃ varṣāṇi daśapaṃca ca |

manodāstasyaputrāstu dārāḥ kṛṣṇaprasādataḥ || 45 ||

 

आशु राज्यं परित्यज्य पुत्रॆ चैव समर्प्य च |

गतः कृष्णस्य सांनिध्यं यत्र गत्वा न शॊचति || ४६ ||

 āśu rājyaṃ parityajya putre caiva samarpya ca |

gataḥ kṛṣṇasya sāṃnidhyaṃ yatra gatvā na śocati || 46 ||


ऎवं यः कुरुतॆ राजन्सफलाव्रतमुत्तमम् |

इहलॊकॆ सुखं प्राप्य मृतॊ मॊक्षमवाप्नुयात् || ४७ ||

 evaṃ yaḥ kurute rājansaphalāvratamuttamam |

ihaloke sukhaṃ prāpya mṛto mokṣamavāpnuyāt || 47 ||

 

धन्यास्तॆ मानवा लॊकॆ सफलायां च यॆ रताः |

तॆषां च सफलं जन्म नात्र कार्या विचारणा || ४८ ||

 dhanyāste mānavā loke saphalāyāṃ ca ye ratāḥ |

teṣāṃ ca saphalaṃ janma nātra kāryā vicāraṇā || 48 ||


पठनाच्छ्रवणाच्चैव करणाच्च विशांपतॆ |

राजसूयस्य यज्ञस्य फलमाप्नॊति मानवः || ४९ ||

 paṭhanācchravaṇāccaiva karaṇācca viśāṃpate |

rājasūyasya yajñasya phalamāpnoti mānavaḥ || 49 ||


इति श्रीपाद्मॆ महापुराणॆ पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडॆ उमापतिनारदसंवादॆ पौषकृष्णासफलैकादशीनाम |

चत्वारिंशॊऽध्यायः || ४० ||

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde pauṣakṛṣṇāsaphalaikādaśīnāma |

catvāriṃśo'dhyāyaḥ || 40 ||