Sarga 5

अथ पञ्चमः सर्गः


ततः परमहंसा ये कृष्णभीमानुशिक्षिताः । 

व्यासाश्रयादत्रिजाद्या वेदशास्त्राण्यवर्तयन् ॥ १ ॥

कृष्णे भीमे च विद्वेषमधिकं दधतोऽसुराः । 

भग्नबाहुबला ईषुर्वाग्युद्धस्तत्वविप्लवम् ॥ २॥

रहः सम्भूय ते सर्वे  बुद्धिमन्तो न्यमन्त्रयन् । 

स्वकार्यसिद्धयेऽन्योन्यं यथा प्रज्ञाविजृम्भणम् ॥३॥

शकुनिर्द्वापर: स्माह वचस्तत्त्वार्थबृंहितः । 

लोकायततनूजेन चाणक्येन प्रचोदितः ॥ ४ ॥

दुर्धर्षो भीमसेनो नः कृष्णोऽप्यत्यन्तदुःसहः । 

ताभ्यां निरीक्षिता दैत्या मृत्युं यान्ति न संशयः ॥ ५ ॥

कृष्णो दैवं गुरुर्भीमो वेदविद्या च पार्वती । 

तस्या उत्सादनेनैव यातस्तावतिसङ्कटम् ॥६॥

7 क्रोधवशादिकान् 8 बाणाख्येन


तस्माज्जनेषु विद्वत्सु वेदव्याख्यानशालिषु । 

प्रविश्योत्साद्यतां विद्या कैश्चिदुत्पद्य भूतले ॥ ७ ॥

विपरीतानि शास्त्राणि कर्तव्यानि बहून्यपि । 

असत्तकैः कुतर्कैर्वा वेदविद्यानिरस्यताम् ॥ ८॥ 

वेदशास्त्रान्ननो भीतिरस्ति कार्यान्तरस्पृहाम् । 

लोकायतमतं मानहीनं नाद्रियते जनैः ॥ ९ ॥

अक्षपादः कणादश्च कपिलश्वापरो जनः | 

शास्त्रान्तराणि कृत्वापि वेदद्वेषं न कुर्वते ॥ १० ॥

हरेण निहताः पूर्वं त्रैपुरा असुराः पुनः । 

जाता: संसर्गदोषेण पामरा: श्रद्धधुस्त्रियाम् ॥ ११ ॥

वेदोऽप्रमाणमित्युक्त्वा बुद्धस्तानप्यमोहयत्" । 

बौद्धशास्त्रं ततस्तेनुरज्ञात्वा तन्मतं परम् ॥ १२ ॥

निराश्रमान् दुराचारान् प्रत्यक्षं द्विषतः श्रुतीः । 

ब्राह्मणा गर्हयन्त्येतान् वेदबाह्यानकौशलान् ॥ १३ ॥

जैनपाशुपताद्याश्च लोकविद्वषगोचराः । 

वेदविद्वेषिणोऽप्येते तत्रोपायं न जानते ॥ १४ ॥

सर्वान् वेदान् द्विजो भूत्वा श्रितः परममाश्रमम् । 

वेदान्तिव्यपदेशेन निरस्यन्नः परः सुहृत् ॥ १५ ॥

अस्मिन् कार्ये विदग्धोऽयं मणिमानेव दृश्यते । 

आदेष्टव्योऽमुना राज्ञा कलिना कार्यसिद्धये ॥ १६ ॥

एवमुक्ता द्वापरेण कलिपूर्वाः सुरद्विषः ।

हृष्टा आहूय सम्भाव्य मणिमन्तं बभाषिरे ॥ १७॥

याहि भ्रातर्नमस्तुभ्यमुत्पद्यस्व महीतले । 

विद्यावेदपुराणाद्याः भृशं विल्लावय द्रुतम् ॥ १८ ॥

9 असत्तर्वैश्च सत्तर्कैः

10 जड:

11 हि व्यमोत्


विदूषय गुणान् विष्णोर्जीविक्यं प्रतिपादय । भूमौ वृकोदराभावान्नाशङ्कां कर्तुमर्हसि ॥ १९ ॥

अस्मासु बद्धवैरः सन् स्वस्थोऽप्यस्वस्थतां गतः । 

अनुज्ञाभावतो विष्णोर्नाधुनावतरत्ययम् ॥ २० ॥

वंश्यास्तु सनकादीनामधुना यतयो भुवि । 

एकदण्डास्त्रिदण्डाश्च वर्तन्ते तदनुव्रताः ॥ २१ ॥

परतीर्थाभिधस्तत्र यतिरेको महातपाः । 

तमाश्रित्य प्रवर्तस्व ततः सम्भाव्यसे जनैः ॥ २२ ॥

वेदान्तसूत्रैरस्माकं मतमैकात्म्यगोचरम् । 

वितत्य सकलान् वेदानतत्वावेदकान् वद ॥ २३॥

जीवेभ्योऽन्यो हरिर्ब्रह्म स्रष्टृत्वादिगुणान्वितः । 

इति वेदान्तसूत्राणां हृदयं च तिरस्कुरु ॥ २४ ॥

अस्मदावेशबलतः कलेः शक्त्या च पीडिताः । 

भवन्ति मलिनात्मानः सज्जनाः साङ्ख्ययोगिनः ॥ २५ ॥

मिथ्यावादं ततस्तेऽपि केचिच्छ्रद्दधतेऽपरे । 

उदासते निराकर्तुं केचिदेव समीहते ॥ २६ ॥

अभिप्रायात् कर्मतो वा केचिदस्मज्जना भुवि । 

जाता अन्ये जनिष्यन्ते निःसहायो न जायसे ॥ २७ ॥

इति दैत्यैः समादिष्टो मणिमान् भीमभीमताम् । 

मनसा शङ्कमानोऽपि भुव्युत्पत्तुं मनो दधे ॥ २८ ॥

तत्काले शाक्यशास्त्रेण विस्तृता सकला मही । 

वैदिकाश्रमधर्मादेः पराभूतिरभूत्ततः ॥ २९ ॥

इन्द्रजालैर्वशीकृत्य राजानं सौगतं प्रति । 

शून्यं तत्वं च संश्राव्य सतस्तेनोदसादयन् ॥३०॥

ततो गोविन्दनामाभूद्विजो विद्याविशारदः ।

स चतुर्वर्णजाः कन्या ऊवा पुत्रानजीजनत् ॥ ३१ ॥


शबरो विक्रमादित्यो हरिश्चन्द्रोऽथ भर्तृहृत् । 

इत्येते कोविदा आसन् धृतवर्णाश्रमव्रताः ॥ ३२ ॥

गोविन्दो दारपुत्राद्यं विहायाथाचरन्महीम् । 

व्यधत्त शबरो भाष्यं सूत्राणां जैमिने रहः ॥ ३३॥

क्ष्मामपाद्विक्रमादित्यो हरिश्चन्द्रः सुरोत्तमान् । इष्ट्वायुर्वेदवशितामलभिष्ट परं वरम् ॥ ३४ ॥

गत्वा यज्ञभुवं भर्तृहरिर्विप्रानुमोदितः । 

विचार्य यज्ञहृदयं स चचार महीमिमाम् ॥३५॥

आर्यस्य वेदविदुषः प्राभूतां तनयावुभौ । 

भट्टः कुमारः प्रथमः भट्टनारायणः परः ॥ ३६ ॥

कुमारस्तु तदा भेजे बौद्धं तन्मतवित्तये । 

नारायणेन सम्मन्त्र्य सम्प्राप्ते धर्मसङ्कटे ॥ ३७ ॥

प्रासादाग्रे च शाक्यस्य भट्टोऽभ्यञ्जयिता पदे । वेदविल्लवनव्याख्यां श्रुत्वाश्रूणि न्यपातयत् ॥ ३८ ॥

तदुष्णिमानुमानेन विप्रस्याधिं विबुद्धय सः ।

हन्यतां हन्यतामेष: छद्मात्मेति जगाद च ॥ ३९ ॥

तदानीं हन्तुकामेऽस्मिन् न्यपतद्धरणीतले । 

भट्टो वेदाः प्रमाणं चेज्जीवामीति वचोऽब्रुवन् ॥ ४० ॥

शङ्कवेधेन तस्यैकं चक्षुर्नष्टं ततोऽभवत् । 

वेदप्रामाण्यसन्देहात् काणोऽसीत्यशरीरवाक् ॥ ४१ ॥

कदाचित्तं रहो राजा समाहूयेदमब्रवीत् । 

देवताजनसम्भाव्यं मतं किंस्विद् द्विजेन्द्र ते ॥ ४२ ॥

इत्युक्तः स महीभर्त्रा भट्टः स्माहाविशङ्कितः । 

वर्णाश्रमोचिता धर्मा न हातव्या मुमुक्षुभिः ॥ ४३ ॥

वेदाः प्रमाणमित्यस्मन्मतं देवानुशिक्षितम् । 

हातव्यं गतिमिच्छद्भिः पुरुषैः सौगतं मतम् ॥ ४४ ॥


यदि प्रसीदसि क्ष्मेश सौगतान् विजयामहे । 

प्रवेशय न चेदस्मान् वह्नावह्नाय निश्चयात् ॥ ४५ ॥

इति भट्टवचः श्रुत्वा विस्रम्भेणाब्रवीन्नृपः । 

यदि जेष्यसि तान् वह्नौ वेशये सौगतानिति ॥ ४६ ॥

तस्य राज्ञो वचः श्रुत्वा विस्रब्धः स महासुरः । 

सनारायणभट्टः सशबरो मुमुदे भृशम् ॥ ४७ ॥

अपक्षपातिनि क्षत्रे स टीकां तर्ककर्कशाम् । 

चक्रे शबरभाष्यस्य बौद्धशास्त्रनिकृन्तनीम् ॥ ४८ ॥

नारायणेन भट्टेन स कदाचित् समेयिवान् । 

तोरणा पुरद्वारि पत्रिकामप्यपातयत् ॥ ४९ ॥

वह्निप्रवेशग्लया कुमारो वितण्डया माध्यमिकान्निगृह्य । नष्टायुषोऽपह्नवतः श्रुतीनामह्नाय वह्नौ गमयाञ्चकार ॥ ५० ॥

सायंत्रिकैः सह ययुः कतिचिन्निलीनाः

सम्प्राप्तभुक्तिभुवि केचन बक्कमुख्याः ।

वेषान्तरेण कृतसौगतलिङ्गभङ्गा

राज्यान्तवर्त्मसु गताः सुगता : विचेरुः ॥ ५१ ॥


॥ इति श्रीमन्मणिमञ्जय पञ्चमः सर्गः ॥


--------------


atha pañcamaḥ sargaḥ


tataḥ paramahaṃsā yē kṛṣṇabhīmānuśikṣitāḥ । vyāsāśrayādatrijādyā vēdaśāstrāṇyavartayan ॥ 1 ॥

kṛṣṇē bhīmē ca vidvēṣamadhikaṃ dadhatō'surāḥ । bhagnabāhubalā īṣurvāgyuddhastatvaviplavam ॥ 2॥

rahaḥ sambhūya tē sarvē (5 ) buddhimantō nyamantrayan । svakāryasiddhayē'nyōnyaṃ yathā ( 5 ) prajñāvijṛmbhaṇam ॥3॥

śakunirdvāpara: smāha vacastattvārthabṛṃhitaḥ । lōkāyatatanūjēna cāṇakyēna pracōditaḥ ॥ 4 ॥

durdharṣō bhīmasēnō naḥ kṛṣṇō'pyatyantaduḥsahaḥ । tābhyāṃ nirīkṣitā daityā mṛtyuṃ yānti na saṃśayaḥ ॥ 5 ॥

kṛṣṇō daivaṃ gururbhīmō vēdavidyā ca pārvatī । tasyā utsādanēnaiva yātastāvatisaṅkaṭam ॥6॥

7 krōdhavaśādikān 8 bāṇākhyēna


tasmājjanēṣu vidvatsu vēdavyākhyānaśāliṣu । 

praviśyōtsādyatāṃ vidyā kaiścidutpadya bhūtalē ॥ 7 ॥

viparītāni śāstrāṇi kartavyāni bahūnyapi । 

asattakaiḥ kutarkairvā vēdavidyānirasyatām ॥ 8॥ 

vēdaśāstrānnanō bhītirasti kāryāntaraspṛhām । 

lōkāyatamataṃ mānahīnaṃ nādriyatē janaiḥ ॥ 9 ॥

akṣapādaḥ kaṇādaśca kapilaśvāparō janaḥ | 

śāstrāntarāṇi kṛtvāpi vēdadvēṣaṃ na kurvatē ॥ 10 ॥

harēṇa nihatāḥ pūrvaṃ traipurā asurāḥ punaḥ । 

jātā: saṃsargadōṣēṇa pāmarā: śraddhadhustriyām ॥ 11 ॥

vēdō'pramāṇamityuktvā buddhastānapyamōhayat" । 

bauddhaśāstraṃ tatastēnurajñātvā tanmataṃ param ॥ 12 ॥

nirāśramān durācārān pratyakṣaṃ dviṣataḥ śrutīḥ । 

brāhmaṇā garhayantyētān vēdabāhyānakauśalān ॥ 13 ॥

jainapāśupatādyāśca lōkavidvaṣagōcarāḥ । vēdavidvēṣiṇō'pyētē tatrōpāyaṃ na jānatē ॥ 14 ॥

sarvān vēdān dvijō bhūtvā śritaḥ paramamāśramam । vēdāntivyapadēśēna nirasyannaḥ paraḥ suhṛt ॥ 15 ॥

asmin kāryē vidagdhō'yaṃ maṇimānēva dṛśyatē । ādēṣṭavyō'munā rājñā kalinā kāryasiddhayē ॥ 16 ॥

ēvamuktā dvāparēṇa kalipūrvāḥ suradviṣaḥ ।

hṛṣṭā āhūya sambhāvya maṇimantaṃ babhāṣirē ॥ 17॥

yāhi bhrātarnamastubhyamutpadyasva mahītalē । vidyāvēdapurāṇādyāḥ bhṛśaṃ villāvaya drutam ॥ 18 ॥

9 asattarvaiśca sattarkaiḥ

10 jaḍa:

11 hi vyamōt


vidūṣaya guṇān viṣṇōrjīvikyaṃ pratipādaya । bhūmau vṛkōdarābhāvānnāśaṅkāṃ kartumarhasi ॥ 19 ॥

asmāsu baddhavairaḥ san svasthō'pyasvasthatāṃ gataḥ । 

anujñābhāvatō viṣṇōrnādhunāvataratyayam ॥ 20 ॥

vaṃśyāstu sanakādīnāmadhunā yatayō bhuvi । 

ēkadaṇḍāstridaṇḍāśca vartantē tadanuvratāḥ ॥ 21 ॥

paratīrthābhidhastatra yatirēkō mahātapāḥ । 

tamāśritya pravartasva tataḥ sambhāvyasē janaiḥ ॥ 22 ॥

vēdāntasūtrairasmākaṃ matamaikātmyagōcaram । 

vitatya sakalān vēdānatatvāvēdakān vada ॥ 23॥

jīvēbhyō'nyō harirbrahma sraṣṭṛtvādiguṇānvitaḥ । 

iti vēdāntasūtrāṇāṃ hṛdayaṃ ca tiraskuru ॥ 24 ॥

asmadāvēśabalataḥ kalēḥ śaktyā ca pīḍitāḥ । 

bhavanti malinātmānaḥ sajjanāḥ sāṅkhyayōginaḥ ॥ 25 ॥

mithyāvādaṃ tatastē'pi kēcicchraddadhatē'parē । 

udāsatē nirākartuṃ kēcidēva samīhatē ॥ 26 ॥

abhiprāyāt karmatō vā kēcidasmajjanā bhuvi । 

jātā anyē janiṣyantē niḥsahāyō na jāyasē ॥ 27 ॥

iti daityaiḥ samādiṣṭō maṇimān bhīmabhīmatām । 

manasā śaṅkamānō'pi bhuvyutpattuṃ manō dadhē ॥ 28 ॥

tatkālē śākyaśāstrēṇa vistṛtā sakalā mahī । 

vaidikāśramadharmādēḥ parābhūtirabhūttataḥ ॥ 29 ॥

indrajālairvaśīkṛtya rājānaṃ saugataṃ prati । 

śūnyaṃ tatvaṃ ca saṃśrāvya satastēnōdasādayan ॥30॥

tatō gōvindanāmābhūdvijō vidyāviśāradaḥ ।

sa caturvarṇajāḥ kanyā ūvā putrānajījanat ॥ 31 ॥

śabarō vikramādityō hariścandrō'tha bhartṛhṛt । 

ityētē kōvidā āsan dhṛtavarṇāśramavratāḥ ॥ 32 ॥

gōvindō dāraputrādyaṃ vihāyāthācaranmahīm । 

vyadhatta śabarō bhāṣyaṃ sūtrāṇāṃ jaiminē rahaḥ ॥ 33॥

kṣmāmapādvikramādityō hariścandraḥ surōttamān । iṣṭvāyurvēdavaśitāmalabhiṣṭa paraṃ varam ॥ 34 ॥

gatvā yajñabhuvaṃ bhartṛharirviprānumōditaḥ । 

vicārya yajñahṛdayaṃ sa cacāra mahīmimām ॥35॥

āryasya vēdaviduṣaḥ prābhūtāṃ tanayāvubhau । 

bhaṭṭaḥ kumāraḥ prathamaḥ bhaṭṭanārāyaṇaḥ paraḥ ॥ 36 ॥

kumārastu tadā bhējē bauddhaṃ tanmatavittayē । 

nārāyaṇēna sammantrya samprāptē dharmasaṅkaṭē ॥ 37 ॥

prāsādāgrē ca śākyasya bhaṭṭō'bhyañjayitā padē । vēdavillavanavyākhyāṃ śrutvāśrūṇi nyapātayat ॥ 38 ॥

taduṣṇimānumānēna viprasyādhiṃ vibuddhaya saḥ ।

hanyatāṃ hanyatāmēṣa: chadmātmēti jagāda ca ॥ 39 ॥

tadānīṃ hantukāmē'smin nyapataddharaṇītalē । 

bhaṭṭō vēdāḥ pramāṇaṃ cējjīvāmīti vacō'bruvan ॥ 40 ॥

śaṅkavēdhēna tasyaikaṃ cakṣurnaṣṭaṃ tatō'bhavat । 

vēdaprāmāṇyasandēhāt kāṇō'sītyaśarīravāk ॥ 41 ॥

kadācittaṃ rahō rājā samāhūyēdamabravīt । 

dēvatājanasambhāvyaṃ mataṃ kiṃsvid dvijēndra tē ॥ 42 ॥

ityuktaḥ sa mahībhartrā bhaṭṭaḥ smāhāviśaṅkitaḥ । 

varṇāśramōcitā dharmā na hātavyā mumukṣubhiḥ ॥ 43 ॥

vēdāḥ pramāṇamityasmanmataṃ dēvānuśikṣitam । 

hātavyaṃ gatimicchadbhiḥ puruṣaiḥ saugataṃ matam ॥ 44 ॥


yadi prasīdasi kṣmēśa saugatān vijayāmahē । 

pravēśaya na cēdasmān vahnāvahnāya niścayāt ॥ 45 ॥

iti bhaṭṭavacaḥ śrutvā visrambhēṇābravīnnṛpaḥ । 

yadi jēṣyasi tān vahnau vēśayē saugatāniti ॥ 46 ॥

tasya rājñō vacaḥ śrutvā visrabdhaḥ sa mahāsuraḥ । 

sanārāyaṇabhaṭṭaḥ saśabarō mumudē bhṛśam ॥ 47 ॥

apakṣapātini kṣatrē sa ṭīkāṃ tarkakarkaśām । 

cakrē śabarabhāṣyasya bauddhaśāstranikṛntanīm ॥ 48 ॥

nārāyaṇēna bhaṭṭēna sa kadācit samēyivān । 

tōraṇā puradvāri patrikāmapyapātayat ॥ 49 ॥

vahnipravēśaglayā kumārō vitaṇḍayā mādhyamikānnigṛhya । naṣṭāyuṣō'pahnavataḥ śrutīnāmahnāya vahnau gamayāñcakāra ॥ 50 ॥

sāyaṃtrikaiḥ saha yayuḥ katicinnilīnāḥ

samprāptabhuktibhuvi kēcana bakkamukhyāḥ ।

vēṣāntarēṇa kṛtasaugataliṅgabhaṅgā

rājyāntavartmasu gatāḥ sugatā : vicēruḥ ॥ 51 ॥


॥ iti śrīmanmaṇimañjaya pañcamaḥ sargaḥ ॥