Sarga 3


अथ तृतीयः सर्गः

हिमांशोरत्रिपुत्रस्य बुधोनामसुतोऽभवत् ।

पुरूरवामहाराजस्तस्य पुत्रो व्यजायत ॥ १ ॥

तस्यायुरभवत्पुत्रो नहुषस्तस्य नन्दनः ।

ययातिरभवत्तस्य नन्दनो बलवीर्यवान् ॥२॥

देवयानीं च शर्मिष्ठां स उवाह प्रिये उभे ।

मोशनसः पुत्री द्वितीया वृषपर्वणः ॥ ३ ॥

यदुं च तुर्वसुं राजा देवयान्यामजीजनत् ।

द्रुत्द्यं चानुं च पूरुं च शर्मिष्ठायामजीजनत् ॥ ४ ॥

यदोर्वंशे तु राजानः कार्तवीर्यपुरोगमाः ।

बभूवुर्भगवद्भक्तास्तपोज्ञानपरायणाः ॥५॥

पुरोवंशे तु राजान आसन् दौष्यन्तिपूर्वकाः ।

तेषां कीर्त्या च विक्रान्त्या समस्ताः पूरिता दिशः ॥ ६ ॥

भूभारहरणापेक्षास्तस्मिन् काले दिवौकसः ।

दुग्धाब्धिशायिनं विष्णुं शरण्यं शरणं ययुः ॥७॥

विप्रक्षत्रादिभावेन त आदिष्टाः सुरादयः ।

बभूवुर्भगवत्सेवां विधित्सन्तः समस्तशः ॥ ८॥

वरुणः शन्तनुर्नाम पुरोर्वंशे व्यजायत ।

विचित्रवीर्यस्तस्यासीत् पुत्रश्चित्राङ्गदानुजः ॥९॥

धृतराष्ट्रश्च पाण्डुश्च इति पुत्रौ बभूवतुः ।

पाण्डो: कुन्ती च माद्री च द्वे भार्ये धर्मकोविदे ॥ १० ॥

स पाण्डुर्मुनिशापेन स्त्रीसङ्गमसुखं जहौ ।

भर्त्राज्ञया सुतं कुन्ती धर्माल्लेभे युधिष्ठिरम् ॥ ११ ॥

धृतराष्ट्रस्य गान्धार्यां आसन् दुर्योधनादयः ।

वधाय मारुतस्तेषां भीमं कुन्त्यामजीजनत् ॥ १२ ॥

सा लेभे वासवाज्जिष्णुं यमौ माद्री च दस्त्रयोः ।

वने वर्धन्त वत्सास्ते पाण्डुना परिरक्षिताः ॥ १३ ॥

एवं पाञ्चालबालीका अवर्धन्त महाबलाः ।

आहुकाद्यादवादुग्रसेनोऽभूद्देवकस्तथा ॥ १४ ॥

देवकस्य सुता जज्ञे देवकी देवसम्मता ।

वसुदेव उवाहेनां यादवः शूरनन्दनः ॥ १५ ॥

तत्र प्रादुरभूद्देवः परमात्मा सनातनः ।

दम्पत्योरनयोराशा: पूरयन् सुरकार्यवान् ॥ १६ ॥

वसुदेवस्य रोहिण्यां ततः पूर्वमजायत ।

अनन्तो बलवत्वेन बलभद्र इति श्रुतः ॥ १७॥

ज्ञानानन्दतनुं श्यामं शङ्खचक्रगदाधरं

व्यक्तमात्रं हरिं दृष्ट्वा तुष्टावानकदुन्दुभिः ॥ १८ ॥

स्वाज्ञया स व्रजं नीतः कंसाद्भीतेन शौरिणा । 

शिशुरूप यशोदाया: शायितः शयने शनैः ॥१९॥

चण्डिकां तत्क्षणोद्भूतां नीत्वा यादवनन्दनः ॥ 

देवक्याः शयने न्यस्य पूर्ववद्बन्धमाययौ ॥ २० ॥

तां कन्यां कंस आनीय निहन्तुमुपचक्रमे । 

मृत्युस्ते जात इत्युक्त्वा सोत्पपात नभस्थलम् ॥ २१ ॥

जातमात्रान् कुमारान् स निहन्तुं जनमादिशत् । 

हिंसाविहारा दुष्टास्ते निजघ्नुर्बालकान् भुवि ॥ २२ ॥

जगाम गोकुलं दुष्टा धात्री कंसस्य पूतना । 

कृष्णमादत्त सा हन्तुं तां जघान रमापतिः ॥ २३ ॥

शायितः शकटस्याधः शकटाक्षं जघान सः । 

अमीमरत्तृणावर्तं तेनोन्नीतः सलीलया ॥ २४ ॥

गर्गोऽथ शौरिणादिष्टः चकार क्षत्रियोचितान् । 

संस्कारान्नाम चामुष्य सबलस्य व्रजं गतः ॥ २५ ॥

प्राङ्गणे रिङ्गणं कुर्वन् अर्भकैः सह माधवः । लीलाभिर्भावगर्भाभिर्जनमानन्दयन्बभौ ॥ २६ ॥

जघास मृत्तिकां देवः कदाचिल्लीलया हरिः । 

मात्रोपालब्ध आस्ये स्वे व्याप्ते विश्वमदर्शयत् ॥ २७॥

दध्यमत्रं विभज्येशः कदाचिच्चन्द्रसन्निभम् । 

नवनीतं समादाय रहो गत्वा जघास च ॥ २८ ॥

जनन्योलूखले बद्धः सोऽर्जुनावुदमूलयत् । 

नलकूबरमणिग्रिवी मोचयामास* शापतः ॥२९॥

वृन्दावनमियासुः सन्नन्दसूनुर्बृहद्वने ।

ससर्ज रोमकूपेभ्यो वृकान् व्याघ्रसमान् बले । 

तत्रोत्पातभिया गोपा आपुर्वृन्दावनं वनम् ॥ ३० ॥

*मोच्यित्वा च

स पालयन् गोपकबालवृन्दैः बलेनसाकं पशुवत्सयूथान् । निहत्य वत्सासुरमादिदेवो बकं च गोपालकतामवाप ॥ ३१ ॥


॥ इति श्रीमन्मणिमञ्जयां तृतीयः सर्गः ॥

----_-----------------


atha tṛtīyaḥ sargaḥ

himāṃśōratriputrasya budhōnāmasutō'bhavat ।

purūravāmahārājastasya putrō vyajāyata ॥ 1 ॥

tasyāyurabhavatputrō nahuṣastasya nandanaḥ ।

yayātirabhavattasya nandanō balavīryavān ॥2॥

dēvayānīṃ ca śarmiṣṭhāṃ sa uvāha priyē ubhē ।

mōśanasaḥ putrī dvitīyā vṛṣaparvaṇaḥ ॥ 3 ॥

yaduṃ ca turvasuṃ rājā dēvayānyāmajījanat ।

drutdyaṃ cānuṃ ca pūruṃ ca śarmiṣṭhāyāmajījanat ॥ 4 ॥

yadōrvaṃśē tu rājānaḥ kārtavīryapurōgamāḥ ।

babhūvurbhagavadbhaktāstapōjñānaparāyaṇāḥ ॥5॥

purōvaṃśē tu rājāna āsan dauṣyantipūrvakāḥ ।

tēṣāṃ kīrtyā ca vikrāntyā samastāḥ pūritā diśaḥ ॥ 6 ॥

bhūbhāraharaṇāpēkṣāstasmin kālē divaukasaḥ ।

dugdhābdhiśāyinaṃ viṣṇuṃ śaraṇyaṃ śaraṇaṃ yayuḥ ॥7॥

viprakṣatrādibhāvēna ta ādiṣṭāḥ surādayaḥ ।

babhūvurbhagavatsēvāṃ vidhitsantaḥ samastaśaḥ ॥ 8॥

varuṇaḥ śantanurnāma purōrvaṃśē vyajāyata ।

vicitravīryastasyāsīt putraścitrāṅgadānujaḥ ॥9॥

dhṛtarāṣṭraśca pāṇḍuśca iti putrau babhūvatuḥ ।

pāṇḍō: kuntī ca mādrī ca dvē bhāryē dharmakōvidē ॥ 10 ॥

sa pāṇḍurmuniśāpēna strīsaṅgamasukhaṃ jahau ।

bhartrājñayā sutaṃ kuntī dharmāllēbhē yudhiṣṭhiram ॥ 11 ॥

dhṛtarāṣṭrasya gāndhāryāṃ āsan duryōdhanādayaḥ ।

vadhāya mārutastēṣāṃ bhīmaṃ kuntyāmajījanat ॥ 12 ॥

sā lēbhē vāsavājjiṣṇuṃ yamau mādrī ca dastrayōḥ ।

vanē vardhanta vatsāstē pāṇḍunā parirakṣitāḥ ॥ 13 ॥

ēvaṃ pāñcālabālīkā avardhanta mahābalāḥ ।

āhukādyādavādugrasēnō'bhūddēvakastathā ॥ 14 ॥

dēvakasya sutā jajñē dēvakī dēvasammatā ।

vasudēva uvāhēnāṃ yādavaḥ śūranandanaḥ ॥ 15 ॥

tatra prādurabhūddēvaḥ paramātmā sanātanaḥ ।

dampatyōranayōrāśā: pūrayan surakāryavān ॥ 16 ॥

vasudēvasya rōhiṇyāṃ tataḥ pūrvamajāyata ।

anantō balavatvēna balabhadra iti śrutaḥ ॥ 17॥

jñānānandatanuṃ śyāmaṃ  śaṅkhacakragadādharaṃ । 

vyaktamātraṃ hariṃ dṛṣṭvā tuṣṭāvānakadundubhiḥ ॥ 18 ॥

svājñayā sa vrajaṃ nītaḥ kaṃsādbhītēna śauriṇā । 

śiśurūpa yaśōdāyā: śāyitaḥ śayanē śanaiḥ ॥19॥

caṇḍikāṃ tatkṣaṇōdbhūtāṃ nītvā yādavanandanaḥ ॥ 

dēvakyāḥ śayanē nyasya pūrvavadbandhamāyayau ॥ 20 ॥

tāṃ kanyāṃ kaṃsa ānīya nihantumupacakramē । 

mṛtyustē jāta ityuktvā sōtpapāta nabhasthalam ॥ 21 ॥

jātamātrān kumārān sa nihantuṃ janamādiśat । 

hiṃsāvihārā duṣṭāstē nijaghnurbālakān bhuvi ॥ 22 ॥

jagāma gōkulaṃ duṣṭā dhātrī kaṃsasya pūtanā । 

kṛṣṇamādatta sā hantuṃ tāṃ jaghāna ramāpatiḥ ॥ 23 ॥

śāyitaḥ śakaṭasyādhaḥ śakaṭākṣaṃ jaghāna saḥ । 

amīmarattṛṇāvartaṃ tēnōnnītaḥ salīlayā ॥ 24 ॥

gargō'tha śauriṇādiṣṭaḥ cakāra kṣatriyōcitān । 

saṃskārānnāma cāmuṣya sabalasya vrajaṃ gataḥ ॥ 25 ॥

prāṅgaṇē riṅgaṇaṃ kurvan arbhakaiḥ saha mādhavaḥ । līlābhirbhāvagarbhābhirjanamānandayanbabhau ॥ 26 ॥

jaghāsa mṛttikāṃ dēvaḥ kadācillīlayā hariḥ । 

mātrōpālabdha āsyē svē vyāptē viśvamadarśayat ॥ 27॥

dadhyamatraṃ vibhajyēśaḥ kadāciccandrasannibham । 

navanītaṃ samādāya rahō gatvā jaghāsa ca ॥ 28 ॥

jananyōlūkhalē baddhaḥ sō'rjunāvudamūlayat । 

nalakūbaramaṇigrivī mōcayāmāsa* śāpataḥ ॥29॥

vṛndāvanamiyāsuḥ sannandasūnurbṛhadvanē ।

sasarja rōmakūpēbhyō vṛkān vyāghrasamān balē । 

tatrōtpātabhiyā gōpā āpurvṛndāvanaṃ vanam ॥ 30 ॥

*mōcyitvā ca

sa pālayan gōpakabālavṛndaiḥ balēnasākaṃ paśuvatsayūthān । nihatya vatsāsuramādidēvō bakaṃ ca gōpālakatāmavāpa ॥ 31 ॥


॥ iti śrīmanmaṇimañjayāṃ tṛtīyaḥ sargaḥ ॥