Sarga 2

अथ द्वितीयः सर्गः

atha dvitīyaḥ sargaḥ


ततो दूरं गते रामे रावणः सहलक्ष्मणे ।

सीतेयं नीयत इति मत्वा निन्ये तदाकृतिम् ॥१॥

tatō dūraṃ gatē rāmē rāvaṇaḥ sahalakṣmaṇē ।

sītēyaṃ nīyata iti matvā ninyē tadākṛtim ॥1॥


रामान्तिके स्थिता देवी न मन्दः समदृश्यत ।

रूपान्तरेण कैलासं गता नित्यावियोगिनी ॥ २ ॥

rāmāntikē sthitā dēvī na mandaḥ samadṛśyata ।

rūpāntarēṇa kailāsaṃ gatā nityāviyōginī ॥ 2 ॥


नित्यं पश्यन्निजां देवीं पूर्णसन्तोषसम्भृतः ।

रामो न दृश्यते देवीत्यभूत् सङ्कटवानिव ॥३॥

nityaṃ paśyannijāṃ dēvīṃ pūrṇasantōṣasambhṛtaḥ ।

rāmō na dṛśyatē dēvītyabhūt saṅkaṭavāniva ॥3॥


प्रभञ्जनसुतः श्रीमानाञ्जनेयो निरञ्जनः ।

ननाम भक्तिसम्पूर्णो रामं राजीवलोचनम् ॥ ४॥

prabhañjanasutaḥ śrīmānāñjanēyō nirañjanaḥ ।

nanāma bhaktisampūrṇō rāmaṃ rājīvalōcanam ॥ 4॥


रामस्वामिन्नमस्तुभ्यं दु॒ष्टान् जहि निजानव ।

निर्दु:खानन्दलीलात्मन्नित्यस्तौत् स निजं गुरुम् ॥५॥

rāmasvāminnamastubhyaṃ du॒ṣṭān jahi nijānava ।

nirdu:khānandalīlātmannityastaut sa nijaṃ gurum ॥5॥


स वनान्तरमासाद्य रामः सुग्रीवमैक्षत ।

तेन सख्यं समासाद्य निजघान तदग्रजम् ॥ ६॥

sa vanāntaramāsādya rāmaḥ sugrīvamaikṣata ।

tēna sakhyaṃ samāsādya nijaghāna tadagrajam ॥ 6॥


ततः सुग्रीवसन्दिष्टा वानरा दिक्षु सर्वशः ।

प्रसस्रुर्निपुणा वीराः सीतामार्गणतत्पराः ॥७॥

tataḥ sugrīvasandiṣṭā vānarā dikṣu sarvaśaḥ ।

prasasrurnipuṇā vīrāḥ sītāmārgaṇatatparāḥ ॥7॥


दक्षिणां ककुभं गत्वा हनुमानम्भूसां निधिम् ।

अतिलङ्घय ततो लङ्कां सीताकृतिमवैक्षत ॥८॥

dakṣiṇāṃ kakubhaṃ gatvā hanumānambhūsāṃ nidhim ।

atilaṅghaya tatō laṅkāṃ sītākṛtimavaikṣata ॥8॥


रामाङ्गुलीयकं देव्यै दत्वा चूडामणिं ततः ।

सङ्गृह्यं जानकीं भक्त्या नत्वासावारुहत्तरुम् ॥९॥

rāmāṅgulīyakaṃ dēvyai datvā cūḍāmaṇiṃ tataḥ ।

saṅgṛhyaṃ jānakīṃ bhaktyā natvāsāvāruhattarum ॥9॥


वनं विशकलय्योच्चैः राक्षसानक्षपूर्वकान् ।

निहत्य मारुतिर्लङ्कामदहत् पुच्छवह्निना ॥ १० ॥

vanaṃ viśakalayyōccaiḥ rākṣasānakṣapūrvakān ।

nihatya mārutirlaṅkāmadahat pucchavahninā ॥ 10 ॥


ततो रत्नाकरं तीर्त्वा वानरेन्द्रः सभाजितः ।

दत्वा चूडामणिं धन्य: प्राप्य रामाय सोऽनमत् ॥ ११॥

tatō ratnākaraṃ tīrtvā vānarēndraḥ sabhājitaḥ ।

datvā cūḍāmaṇiṃ dhanya: prāpya rāmāya sō'namat ॥ 11॥


रामो हनुमता सार्धं लक्ष्मणेन च धीमता ।

सुग्रीवेण ससैन्येन कीनाशह्नितं ययौ ॥ १२ ॥

rāmō hanumatā sārdhaṃ lakṣmaṇēna ca dhīmatā ।

sugrīvēṇa sasainyēna kīnāśahnitaṃ yayau ॥ 12 ॥


स सेतुं दक्षिणाम्भोधौ बन्धयामास मर्कटैः ।

ससैन्यो वर्त्मना तेन नक्कञ्चरपुरं ययौ ॥ १३ ॥

sa sētuṃ dakṣiṇāmbhōdhau bandhayāmāsa markaṭaiḥ ।

sasainyō vartmanā tēna nakkañcarapuraṃ yayau ॥ 13 ॥


निजघ्न राक्षसानीकं वानराः सहलक्ष्मणाः ।

हनुमान् भगवत्प्रीत्यै जघानातिबलान् रिपून् ॥ १४ ॥

nijaghna rākṣasānīkaṃ vānarāḥ sahalakṣmaṇāḥ ।

hanumān bhagavatprītyai jaghānātibalān ripūn ॥ 14 ॥


सो जीवयन्महारक्षो मोहितान् सर्ववानरान् ।

गन्धमादनमानीय तद्गतौषधिवायुना ॥१५॥

sō jīvayanmahārakṣō mōhitān sarvavānarān ।

gandhamādanamānīya tadgatauṣadhivāyunā ॥15॥


असङ्ख्यान् राक्षसान् हत्वा कुम्भकर्णं च रावणम् ।

रामो विभीषणं रक्षः साम्राज्ये सोऽभ्यषेचयत् ॥ १६ ॥

asaṅkhyān rākṣasān hatvā kumbhakarṇaṃ ca rāvaṇam ।

rāmō vibhīṣaṇaṃ rakṣaḥ sāmrājyē sō'bhyaṣēcayat ॥ 16 ॥


अशोकमूलमासाद्य दर्शयामास जानकीम् ।

नित्यावियोगिनीं देवीं रामो मन्ददृशामपि ॥ १७ ॥

aśōkamūlamāsādya darśayāmāsa jānakīm ।

nityāviyōginīṃ dēvīṃ rāmō mandadṛśāmapi ॥ 17 ॥


हनुमत्प्रमुखैः सार्धं देव्या च पुरुषोत्तमः ।

आरुह्य पुष्पकं रामो जगाम नगरीं निजाम् ॥ १८ ॥

hanumatpramukhaiḥ sārdhaṃ dēvyā ca puruṣōttamaḥ ।

āruhya puṣpakaṃ rāmō jagāma nagarīṃ nijām ॥ 18 ॥


भरतो भक्तिभरितो राममभ्येत्य निर्वृतः ।

पपात पादयोस्तस्य कृष्णस्येव श्वफल्कजः ॥ १९ ॥

bharatō bhaktibharitō rāmamabhyētya nirvṛtaḥ ।

papāta pādayōstasya kṛṣṇasyēva śvaphalkajaḥ ॥ 19 ॥


तमुत्थाप्य परिष्वज्य राघवोऽन्तःपुरं गतः ।

सम्पूजितो जनैः सर्वैर्जननीमभ्यवन्दत ॥ २० ॥

tamutthāpya pariṣvajya rāghavō'ntaḥpuraṃ gataḥ ।

sampūjitō janaiḥ sarvairjananīmabhyavandata ॥ 20 ॥


रामो राज्याभिषिक्तः सन् शशास जगतीं प्रभुः ।

धर्मानशिक्षयत्पूर्णो बुभुजे सम्पदः सुखी ॥ २१ ॥

rāmō rājyābhiṣiktaḥ san śaśāsa jagatīṃ prabhuḥ ।

dharmānaśikṣayatpūrṇō bubhujē sampadaḥ sukhī ॥ 21 ॥


सनकादींश्च तद्वंश्यान् मुनीनन्यांश्च मारुतिः ।

रामान्तिके श्रुतिव्याख्याविशेषान् समशिक्षयत् ॥ २२ ॥

sanakādīṃśca tadvaṃśyān munīnanyāṃśca mārutiḥ ।

rāmāntikē śrutivyākhyāviśēṣān samaśikṣayat ॥ 22 ॥


सुराणकांस्तमो नेतुं तत्याजेव स जानकीम् ।

व्याप्तत्वान्निरवद्यत्वात् तस्यास्त्यागः कथं भवेत् ॥ २३ ॥

surāṇakāṃstamō nētuṃ tatyājēva sa jānakīm ।

vyāptatvānniravadyatvāt tasyāstyāgaḥ kathaṃ bhavēt ॥ 23 ॥


स्वात्मानं यज्ञपुरुषं यज्ञेनायजताथ सः ।

तत्रागता सती सीता वेद्यामन्तर्दधे किन ॥ २४ ॥

svātmānaṃ yajñapuruṣaṃ yajñēnāyajatātha saḥ ।

tatrāgatā satī sītā vēdyāmantardadhē kina ॥ 24 ॥


धर्मं साङ्ख्यं च योगं च वर्तयामास राघवः ।

प्रावोचन्मेरुतः सूनुः सम्पदो ननृतुस्तदा ॥ २५ ॥

dharmaṃ sāṅkhyaṃ ca yōgaṃ ca vartayāmāsa rāghavaḥ ।

prāvōcanmērutaḥ sūnuḥ sampadō nanṛtustadā ॥ 25 ॥


प्रकृत्या परमा हंसा ब्रह्मणो मानसाः सुताः ।

सनकाद्यास्ततः श्रुत्वा व्याचख्युस्तत्त्वमञ्जसा ॥२६॥

prakṛtyā paramā haṃsā brahmaṇō mānasāḥ sutāḥ ।

sanakādyāstataḥ śrutvā vyācakhyustattvamañjasā ॥26॥


नमो रामाय रामाय राम राम नमोऽस्तु ते ।

रामः स्वामी गती राम इति लोका विचुक्रुशुः ॥ २७ ॥

namō rāmāya rāmāya rāma rāma namō'stu tē ।

rāmaḥ svāmī gatī rāma iti lōkā vicukruśuḥ ॥ 27 ॥


देवो जिगमिषुर्धाम स्वीयमभ्यर्थितः सुरैः ।

दुग्धाब्धिं प्रययौ शेषो लक्ष्मणो रामचोदितः ॥२८॥

dēvō jigamiṣurdhāma svīyamabhyarthitaḥ suraiḥ ।

dugdhābdhiṃ prayayau śēṣō lakṣmaṇō rāmacōditaḥ ॥28॥


समायात समायात ये ये मोक्षपदेच्छवः ।

एवमाघोषयद्रामो दूतैर्दिक्षु समस्तशः ॥ २९ ॥

samāyāta samāyāta yē yē mōkṣapadēcchavaḥ ।

ēvamāghōṣayadrāmō dūtairdikṣu samastaśaḥ ॥ 29 ॥


अथोत्तरां दिशं देवः प्रतस्थे सह सीतया ।

वानराद्यैर्नराद्यैरप्यसङ्ख्यैर्जन्तुभिर्वृतः ॥३०॥

athōttarāṃ diśaṃ dēvaḥ pratasthē saha sītayā ।

vānarādyairnarādyairapyasaṅkhyairjantubhirvṛtaḥ ॥30॥


तेषां मोक्षपदं दत्वाऽभ्यनुज्ञाप्य मरुत्सुतम् ।

राघव: सीतया सार्धं विवेश स्वं परं पदम् ॥ ३१ ॥

tēṣāṃ mōkṣapadaṃ datvā'bhyanujñāpya marutsutam ।

rāghava: sītayā sārdhaṃ vivēśa svaṃ paraṃ padam ॥ 31 ॥


सत्येन भक्त्या च विरक्तिमत्या मत्या च धृत्या च तपस्यया च ।

हा राम रामेति सदोपगायन् प्राभञ्जनिः किम्पुरुषेषु रेमे ॥ ३२ ॥

satyēna bhaktyā ca viraktimatyā matyā ca dhṛtyā ca tapasyayā ca ।

hā rāma rāmēti sadōpagāyan prābhañjaniḥ kimpuruṣēṣu rēmē ॥ 32 ॥


॥ इति श्रीमन्मणिमञ्जयां द्वितीयः सर्गः ॥

॥ iti śrīmanmaṇimañjayāṃ dvitīyaḥ sargaḥ ॥